SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३५० ] [ जैन धर्म का मौलिक इतिहास-भाग ३ जिइंदियानो, अच्चंत भणिरीप्रो, निय सरीरस्सा वि य छक्कायवच्छलाओ, जहावइ2 अच्चंत घोर वीर तव चरण सोसिय सरीरायो। जहा णं तित्थयरेणं पन्नवियं, तहा चेव अदीरणमणसाओ, माया मय अहंकार रति हास खेड कंदप्पणाहवाय विप्पमुक्कामो तस्सायरियस्स सगासे सामण्णमणूचरंति । ते य साहरणो सव्वे वि गोयमा ! न तारिसा मणाग । अहन्नया गोयमा ! ते साहुणो तं पायरियं भणंति । जहा णं जइ भयवं तुमं आणत्तेहि ता णं अम्हहिं तित्थयत्तं करिया चंदप्पह सामियं वंदिया धम्मचक्कं गंतुणमागच्छामो । ताहे गोमया! अदीण मरणसा अरणुत्ताल गंभीर महुराए भारतीए भरिणयं तेरणायरिएणं । जहा इच्छायारेणं न कप्पइ तित्थयत्तं गंतुं सुविहियाणं, ता जाव णं दोलेइजत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि । अन्नं च जत्ताए गएहिं असंजमे पडिज्जई। एएणं कारणेणं तित्थ यत्ताए पडिसेहिज्जइ। तो तेहिं भरिणयं जहा भयवं केरिसो? उण तित्थ यत्ताए गच्छमाणाणं असंजमो भवई। सो पुरण इच्छायारेणं विइज्जं वार परिसं उल्लावेज्जा बह जणेणं वाउलं गो भत्ति हि से । ताए गोयमा ! चितियं तेणं आयरिएणं जहा णं ममं वइक्कमिय निच्छयो एए गच्छिहिति । तेणं तु मए समयं च दुत्तरेहि वयंति । अहन्नया सुबह मणसा संधारेऊणं चेव भणियं तेणं आयरिएणं । जहा णं तुम्भे कि चि वि सूत्तत्थं वियारणहन्विय ता जारिसं तित्थयत्ताए गच्छमारणाणं असंजमं भवई तारिसं सयमेव वियाणेह । किं एत्थ बहु पलविएणं । अन्नं च विदियं तुम्हे हि पि संसार सहाव जीवाई पयत्थ तत्तं च । अहन्नया बहु उवाएहिं णं विरिणवादितस्स वि तस्सायरियस्स गए चेव ते साहरणो, कुद्धणं कयंते णं पेरिए (क्रूद्धन कृतान्तेन प्रेरिता)। तित्थयत्ताये तेसिं गच्छमाणाणं कत्थइणेसणं कत्थइ हरियकाय संघट्टणं कत्थइ बीयक्कमणं कत्थइ पिवीलियादीणं तसाण संघट्टण परितावरणोद्दावरणाइ संभवं । कत्थइ वइट्ट पडिक्कमणं कत्थइ ण कीरए चेव चाउकालियंसज्झायं कत्थइ ण णं पडिज्जा मत्त भंडोवगरणस्स विहीए उभयकालं पेह पमज्जण पडिलेहण पक्खोडणं कि बहणा गौयमा! कित्तियं मन्निहियं अट्ठारसण्हं सीलंग महल्लाणं सत्तरस विहस्स णं संजमस्स दुवालस विहस्स णं सम्भंतर बाहिरस्स तवस्स जाव णं खंतद्दि अहिंसा लक्खरणस्स दस विहस्स अरणगारधम्मस्सजत्थेटिक्क पयं चेव सुबहुएणं पि कालेणं थिरपरिचिएण दुवालसंगमहासुयक्खंघेणं बहभंग सयसद्धत्तणाए दुक्खं निरइयारं परिवालिऊणं जे एयं च सव्वं जहाभणियं निरइयारमणुट्ठियंति । एवं संभरिऊरण (संधारिऊण) चितियं तेरण गच्छाहिवइणा जहा णं मे विप्परुक्खेणं ते दुट्ठ सीसे मज्झ प्रणाभोग पव्वएणं सुबहु असंजमं काहिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy