SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ समन्वय का एक ऐतिहासिक पर असफल प्रयास ] [ ३३३ (१८) (१) “से भयवं ! केणं प्रत्येणं एवं वुच्चइ, जहा णं : तं व नो एं - "तह" ति समणुजाणेज्जा ?" (२) गोयमा ! तय अत्थाणुसारेणं असंजम बाहुलं, असंजम बाहुलेणं च. थूलं कम्मासवं, थूल कम्मासवानो य अज्झवसायं पडुच्चा थूलयर सुहासुह कम्म-पयडि बंधो सव्व सावज्ज विरयारणं च वयभंगो (३) वयभंगेणं च प्राणाइक्कम, प्राणाइक्कमेणं तु उम्मग्ग गामित्तं उम्मग्ग गामित्तेणं च सम्मग्गपलोयणं उम्मग्गपवत्तरणं (४) सम्मग्ग विप्पलोयणेणं च जईणं महती प्रासायणा, तानो य प्रणंत संसार आहिंडणं (५) एएणं अत्येणं गोयमा । एवं वुच्चइ जहा एं गोयमा । नो णं तं "तह" त्ति समणुजाणेज्जा। (१६) ३७ दव्वत्थवाओ भावत्थवं तु, दव्वत्थरो बहुगुणो भवउ तम्हा । अबुह जणे बुद्धीयं, छक्काय हियं तु गोयमाणुढें ॥ ३८ अकसिण पवित्तगाणं विरया विरयाण एस खलु जुत्तो। जे कसिण संजम विऊ पुप्फादियं न कप्पए तेसि तु ॥ ३६ किं मन्ने गोयमा ! एस बत्तीसि दाणुठिए । जम्हा तम्हा उ उभयं पि अणुळेज्ज एत्थं न बुज्झसि ।। ४० विणियोगं एवं तं तं सि भावत्थवासंभवो तहा। भावच्चा य उत्तमयं दसण्णभदेग पायडे ।। ४१ जहेव दसण्णभद्देणं उयाहरणं तहेव य । चक्कहर भाणु ससि दत्त दमगादिहिं विणिद्दिसे । ४२ पुच्छं ते गोयमा ! ताव जं सुरिंदेहिं भत्तिओ। सविढिए अन्नसमे पूया सक्कारे कए । ४३ ता किं तं सव्व-सावज्ज-तिविहं विरएहिमणुठियं । उयाहु सवठामेसु सव्वहा अविरएसु उ ? ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy