SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स-पर हिओवरयाणं, न मणं पि पवत्तए तत्थ ॥ ४७॥ ता स-पर हिओवरसहिं, सव्वट्ठाण एसियव्वं विसेस । जं परम सारभूयं विसेसवंतं च अणुढेयं ॥४८॥ मेरुतुंगे मणि मंडिएक्क कंचणमए परम रम्मे। नयण मणाणंदकरे, पभूय विन्नाण साइसये ॥ ५० ॥ कंचण मणि सोमाणे, थंभ सहस्सूसिए सुवण्णतले। जो कारवेल जिणहरे, तओ वि तव संजमो अणंत गुणोत्ति ॥ ५६ ॥ २. जहा इच्छायारेणं न कप्पइ तित्थयत्तं गंतु सुविहियाणं, ... अन्नं च जत्ताए गएहिं असंजमे पडिजई । एएण कारणेणं तित्थयत्ताए पडिसेहिजइ। ..... एए ते गोयमा ! एगूणं पंचसए साहूणं, जेहिं च णं तारिस गुणोववेयस्स णं महाणुभागस्स गुरुणो आण अइक्कमिय णो आराहियं, अणंत संसारिए जाए। ३. ........ जहा भो भो पियंवए ! जइ वि जिणालए तहावि सावजमिणं णाहं वाया मित्तेणं पि एयं आयरिला। एवं च समय सारपरं तत्तं जहट्ठियं अविवरीयं पीसक भणमाणणं तेसिं मिच्छादिट्टिलिंगीणं साहुवेस धारीणं मज्झे गोयमा! आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं एग भवाव सेसीकओ भवोयही। तत्थ य धिट्ठो अणुलविज नाम संघ मेलावगो अहेसि (धृष्ट लबारों, लबाड़ियों अथवा कबारियों का समूह (संघ) था) ....... कयं च से सावजायरियभिहाणं सद्दकरणं गयं च पसिद्धिए । १ . आगया इमा गाहा - जत्थित्थीकरफरिसं, अंतरिय कारणे वि उप्पन्ने । अरहा वि करेज सयं, तं गच्छं मूलगुण मुक्कं ॥ तओ गोयमा ! अप्पसकिएणं चेव चिंतियं तेण सावजायरियेणं जइ एयं जहट्ठियं पन्नमे तओ जं मम वंदणगं दाउमाणीए तीए अजाए उत्तिमंगेण चलणंगे पुढे तं सव्वेहिं पि दिट्ठमेएहिं त्ति। ता जहा ममं सावजायरियाभिहाणं कयं तहा अन्नमवि किं चि एत्थु मुद्दकं काहिंति। ... तओ पुणो वि सुइरं परितप्पिऊणं गोयमा ! अन्नं परिहारगमलभमाणेणं अंगीकाऊण दीह संसारं भणियं च सावजायरिएणं जहा णं उस्सग्गाववा एहिं आगमो ठिओ तुज्झे ण याणह - "महानिसीह सुत्त" STUDIEN ZUM MAHANISIHA Jozef Deleu and Walther Schubring. Hamburg Cram. De Gruyter and Co. 1963 (११) For Private & Personal Use Only Jain Education International www.jainelibrary.org:
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy