________________
૧૨
न परं नाम मृद्वेव कठोरमपि किञ्चन ॥ विशेषज्ञाय विज्ञप्य स्वामिने स्वान्तशुद्धये न पक्षिपशुसिंहादिवाहनासीन विग्रहः । न नेत्रगात्रवक्त्रादिविकार विकृताकृतिः न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः
॥१॥
Jain Education International
॥२॥
न
न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः न जगज्जननस्थेमविनाशविहितादरः || लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः तदेवं सर्वदेवेभ्यस्सर्वथा त्वं विलक्षण: । देवत्वेन प्रतिष्ठाप्यः कथं नाम परीक्षकैः १ ॥६॥ अनुश्रोतः सरत्पर्णतृणकाष्टादि युक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु कया युक्त्या प्रतीयताम् ? ॥७॥ अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव तव लक्षणम् 18.11 क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथश्चन ॥१०॥ ॥ इत्यष्टादशप्रकाशः ॥
5
For Private & Personal Use Only
11311
11811
॥५॥
तव चेतसि वर्त्ते ऽहमिति वार्त्तापि दुर्लभा । मश्चित्ते वर्तसे चेत्त्वमलमन्येन केनचित् ॥१॥
Hell
www.jainelibrary.org