________________
૧૬ तेभ्यो नमोऽञ्जलिरयं, तेषां तान्समुपास्महे । त्वच्छासनामृतरसैर्यैरात्मासि च्यतान्वहम्
भुवे तस्ये नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते, महे किमतः परम् ? ॥८॥ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः
11811
॥ इति पंचदशप्रकाशः ॥
॥७॥
卐
परमानन्द सम्पदम् ॥१॥
स्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ ! इतश्चानादिसंस्कारमूच्छितो मूर्च्छयत्यलम् । रागोरगविषावेगो, हताशः करवाणि किम् ? ॥२॥ रागाहिगरलाघतोऽकार्ष यत्कर्म वैशसम् । तद्वक्तुमप्यशक्तोऽस्मि, धिग्मे प्रच्छन्नप्रापताम् ||३|| क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी । मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् ॥४॥ प्राप्यापि तव सम्बोधि, मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः ॥५॥ त्वय्यपि त्रतरित्रातर्यन्मोहादिमलिम्लुचैः । रत्नत्रयं मे हियते, हताशो हा! हतोऽस्मि तत् ॥६॥
भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः । तत्तवाघ्रौ विलग्नोऽस्मि नाथ! तारय ! तारय ! ॥७॥ भवत्प्रसादेनैवाह मियतीं प्रापितो भुवम् । औदासीन्येन नेदानों,
तव युक्तमुपेक्षितुम् ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org