________________
૧૫ विषयेषु विरागस्ते, चिरं सहचरेष्वपि । योगे सात्म्यमदृष्टेऽपि, स्वामिनिमलौकिकम् ॥॥ तथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणी भवानहो सर्वमलौकिकम् ॥५॥ हिंसका अप्युपकृता, आश्रिता अप्युपेक्षिताः । इदं चित्रं चरित्रं ते, के वा पर्यनुयुञ्जताम् ? ॥६॥ तथा समाधौ परमे, त्वयात्मा विनिवेशितः । सुखी दुःख्यस्मि नास्मीति, यथा न प्रतिपन्नवान् ॥७॥ ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ? ॥८॥
॥ इति चतुर्दशप्रकाशः ॥
जगज्जैत्रा गुणास्त्रातरन्ये तावत्तवासताम् । उदात्तशान्तया जिग्ये, मुद्रयैव जगत्त्रयी ॥१॥ मेरुस्तृणीकृतो मोहात्पयोधिगेप्पिदीकृतः । गरिष्ठेभ्यो गरिष्ठो यैः, पाप्मभिस्त्वमपोहित: ॥२॥ च्युतश्चिन्तामणिः पाणेस्तेषां लब्धा सुधा मुधा । यैस्त्च्छासनसर्वस्वमज्ञान त्मसात्कृतम् ॥३॥ यस्त्वय्यपि दधौ दृष्टिमुल्मुकाकारधारिणीम् । तमाशुशुक्षणिः साक्षादालप्यालमिदं हि वा ॥४॥ स्वच्छासनस्य साम्यं ये, मन्यन्ते शासनान्तरैः । विषेण तुल्य पीयूष, तेषां हन्त ! हतात्मनाम् ॥५॥ अनेडभूका भूयासुस्ते येषां त्वयि मत्सरः । . शुभोदर्काय वेकल्यमपि पापेषु कर्मसु ॥६॥
Jain Education International
___For Private & Personal Use Only.
www.jainelibrary.org