________________
૧૨
द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोश्चैश्चक्रवर्तिता ॥६॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः १ ॥७॥ रामोऽद्भुतोऽद्भुतं रूप, सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय
तुभ्यं
भगवते
नमः ||८||
॥ इति दशमप्रकाशः ॥
5
निघ्नन्परीषहचमूमुपसर्गान्प्रतिक्षिपन् ।
प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥१॥ अरक्को भुक्तवान्मुक्तिमद्विष्टो हतवान्द्विषः । अहो ! महात्मनां कोऽपि, महिमा लोकदुर्लभः ! ॥२॥ सर्वथा निर्जिगीषेण, भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये, महतां कापि चातुरी ||३|| दत्तं न किञ्चित्कस्मैचिन्नात्तं किञ्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥४॥ यद्देहस्यापि दानेन, सुकृतं नार्जितं परैः । उदासीनस्य तनाथ ! पादपीठे तवालुठत् ॥५॥ रागादिषु नृशंसेन, सर्वात्मसु कृपालुना । भीमकान्तगुणेनोः, साम्राज्यं साधितं त्वया ॥६॥ सर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासदाः ॥७॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org