________________
૧૧
श्राद्धः श्रोता सुधीर्वक्ता, युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्य मेकच्छत्रं कलावपि ॥३॥ युगान्तरेऽपि चेन्नाथ ! भवन्त्युच्छृङ्खला खलाः । वृथैव ति कुप्यामः, कलये वामकेलये ॥४॥ कल्याणसिद्धयै साधीयान्, कलिरेव कषोपलः । विनाग्निं गन्धमहिमा, काकतुण्डस्य नैधते ॥५॥
निशि दीपोऽम्बुधौ द्वीपो, मरौ शाखी हिमे शिखी । कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजः कणः ॥६॥ युगान्तरेषु भ्रान्तोऽस्मि त्वद्दर्शनविनाकृतः । यत्र, त्वद्दर्शनमजायत ॥७॥
नमोऽस्तु कलये बहुदोषो दोषहीनास्त्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रत्नतः ॥
॥ इति नवमप्रकाशः ॥ 卐
मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः ।
इत्यन्योन्याश्रयं भिन्धि, प्रसीद भगवन् ! मयि ॥१॥ निरीक्षितुं रूपलक्ष्मीं, सहस्राक्षोऽपि न क्षमः । स्वामिन्! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥२॥
Jain Education International
3
*
संशयान् नाथ ! हरसेऽनुत्तरस्वर्गिणामपि ।
अतः परोऽपि किं कोऽपि, गुणः स्तुत्योऽस्ति वस्तुतः ? ||३|| इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः ? आनन्दसुखसक्तिश्व, विरक्तिश्च समं त्वयि ॥४ | नाथेयं घटमानापि, दुर्घटा घटतां कथम् ?
उपेक्षा
सर्वसत्त्वेषु,
परमा चोपकारिता ॥५॥
For Private & Personal Use Only
www.jainelibrary.org