________________
८
लावण्यपुण्यवपुषि, त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दौःस्थ्याय, किम्पुनद्वेष विप्लवः १ ॥१॥ तवापि प्रतिपक्षोऽस्ति, सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्यापि किं जीवन्ति विवेकिनः ? ॥२॥ विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् । न बिपक्षो विपक्षः किं, खद्योतो द्युतिमालिनः ? ॥३॥ स्पृहयन्ति त्वद्योगाय यत्तेऽपि लवसत्तमा: । योगमुद्रादरिद्राणां परेषां तत्कथैव का ? ॥४॥ त्वां प्रपद्यामहे नाथं, त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किम्ब्रूमः ? किमु कुर्महे ? ॥५॥ स्वयं मलीमसाचारैः प्रतारणपरैः परैः । वच्यते जगदप्येतत्कस्य पूत्कुर्महे पुरः ? ॥६॥ नित्यमुक्तान् जगजन्मक्षेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ? कृतार्था जटरोपस्थदुः स्थितैरपि दैवतैः । भवादृशा न्निनुवते, हा ! हा! देवास्तिकाः परे ॥८॥ खपुष्पप्रायमुत्प्रेक्ष्य, किञ्चिन्मान प्रकल्प्य च । संमान्ति देहे गेहे वा, न गेहेनर्दिनः परे ॥९॥ कामरागस्नेह रागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥१०॥ प्रसन्नमास्यं मध्यस्थे, दृशौ लोकम्पृणं वचः ।
॥७॥
"
इति प्रीतिपदे वाढ, मूढास्त्वय्यप्युदासते ॥ ११॥ तिष्ठेद्वायुर्द्र वेद द्विर्वलेज्जलमपि क्वचित् । तथापि
ग्रस्तो रागाद्यैर्नाप्तो भवितुमहति ॥ १२ ॥
॥ इति षष्ठप्रकाशः ॥
卐
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org