________________
धर्माधर्मो विना नाङ्ग, विनाङ्गेन मुखं कुतः १.
मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ? ॥१॥
"
अदेहस्य जगत्सर्गे; प्रवृत्तिरपि नोचिता ।
न च प्रयोजनं किंचित्स्वातन्त्र्यान्न पराज्ञया ॥२॥ क्रीडया चेत्प्रवर्तेत, रागवान्स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि सुख्येव सकलं सृजेत् ॥३॥ दुःखदौर्गत्यदुये निजन्मादिक्केशविह्वलम् । जनं तु सृजतस्तस्य, कृपालोः का कृपालुता ? ॥४॥ कर्मापेक्षस्स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये, किमनेन शिखण्डिमा ? ||५|| अथ स्वभावतो वृत्तिरवितर्क्या महेशितुः । परीक्षकाणां तोष:, परीक्षाक्षेपडिण्डिमः ॥६॥ सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वशा, मुक्ताः कायभृतोऽपि च ||७||
सृष्टिवादकु हेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ ! प्रसीदसि ॥८॥
॥ इति सप्तमप्रकाशः ॥
फ्र
स- त्वस्यैकान्तनित्यत्वे, कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि, कृतनाशाकृतागमौ ॥१॥ आत्मन्येकान्तनित्ये स्यान्न भागः सुखदुःखयोः ! एकान्तानित्यरूपेऽपि, न भोगः सुखदुःखयोः पुण्यपापे बन्धमोक्षौ, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ,
1.२||
नानित्यैकान्तदर्शने ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org