________________
जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः । भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥१४॥ ॥ इति चतुर्थप्रकाशः ॥
卐 गायन्निवालिविरुतान्नव चलैदलैः। त्वद्गुणैरिव रक्तोऽसौ, मोदतेऽशोकपादपः ॥१॥ आयोजनं सुमनसोऽधस्तानिक्षिप्तबन्धनाः । जानुदघ्नीः सुमनसो, देशनोया किरन्ति ते ॥२॥ मालवकैशिकीमुख्यग्रामरागपवित्रितः। तव दिव्यो ध्वनिः पीतो, हर्षाद्ग्रीवैगरपि ॥३॥ तवेन्दुधामधवला, चकास्ति चमरावली। हंसालिरिव वक्त्रजपरिचर्यापरायणा
॥४॥ मृगेन्द्रासनमारूढे, त्वयि तन्वति देशनाम् । श्रोतुं मृगास्समायान्ति, मृगेन्द्रमिव सेवितुम् ॥५॥ भासां चयैः परिवृतो, ज्योत्स्नाभिरिव चन्द्रमाः। चकोराणामिव दृशां, ददासि परमां मुदम् ॥६॥ दुन्दुभिर्विश्वविश्वेश! पुरो व्योनि प्रतिध्वनन् । जगत्याप्तेषु ते प्राज्यं, साम्राज्यमिव शंसति ॥७॥ तवोर्ध्वमूर्ध्वं पुण्यद्धिक्रमसब्रह्मचारिणी। छत्रत्रयी त्रिभुवनप्रभुत्वप्रौढिश सिनी एतां चमत्कारकरी, प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा, नाथ! मिथ्यादृशोऽपि हि ॥९॥
॥ इति पंचमप्रकाश ॥
॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org