SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ तओ तं वियलविज्ज णियगभवणं गंतुमचाएंतं मंडुक्कं वोप्पदणिवयमाणं सेणिए अदक्खु । ततो से भगवंतं पुच्छिसु । से य भगवं महावीरे अकहिंसु । तं च कहिज्जमाणं निसुणेत्ता सेणियपुत्ते अभए विज्जाहरं एवं वयासि-जइ ममं सामण्णसिद्धिं करेसि ततोऽहंते अक्खरं लभामि पयाणुसारित्तणओ । सेय कहिंसु । ततो से अभए तमक्खरं लभिंसु, लभित्ता य विज्जाहरस्स कहिंसु । ततो से य पुण्णविज्जो तीए विज्जाए अभयस्स साहणोवायं कहेत्ता णियगभवणं गर्मिसु त्ति । एस दिटुंतो । अयमत्थोवणओ - जहा तस्स विज्जाहरस्स हीणक्खरदोसेणं णहगमणमेव पम्हुट्टमासी, तम्मि य अहंते विहला विज्जा । एवं हीनाक्षरेऽर्थभेदः, अर्थभेदात् क्रियाभेदः, ततो मोक्षाभावः, तदभावे च दीक्षावैयर्थ्यमिति । अहियक्खरम्मि उदाहरणम्-'पाडलिपुत्ते नगरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो असोगो नाम राया । तस्स असोगस्स पुत्तो कुणालो नाम, उज्जेणी से कुमारभोत्ती[ए] दिण्णा । सो खुड्डओ । अण्णता तस्स रण्णो निवेदितं जहा कुमारो साइरेगट्ठवासो जाओ त्ति । ताहे रण्णा सयमेव लेहो लिहिओ जहाऽहीयतु कुमारो । कुमारस्स य मादीसवक्कीए रण्णो पासट्ठियाए [तत्थ पच्छण्णो बिन्दू पाडिओ, रण्णा अवाइय] 'मुद्दित्ता उज्जेणिं पेसिओ, वाइओ । वायगा पुच्छिया - किं लिहियं ? ते णेच्छंति कहिउं । ताहे कुमारेण सयमेव वाइओ, चिंतियं च णेणंअम्हं मोरियवंसियाणं अपडिहया आणाओ कहमहं अप्पणो पिउणो आणं भंजामि?। तओ अणेण तत्तसलागाए अच्छीणि अंजियाणि । ताहे रण्णा णायं । परितप्पित्ता उज्जेणी अण्णस्स कुमारस्स दिण्णा । तस्स वि कुमारस्स अण्णो गामो दिण्णो । अण्णया तस्स कुणालस्स अंधयस्स पुत्तो जाओ । णामं च से कयं संपती । सो अंधयकुणालो गंधव्वे अतीव कुसलो । अण्णया य अण्णायउ(च) ज्जाए गायतो हिंडइ । तत्थ रणो निवेदियं - जहा एरिसो तारिसो गंधव्विओ अंधलउ त्ति । तओ रण्णा भणियं - आणेह त्ति । ताहे आणिओ जवणियंतरिओ गायति । जाहे अतीव असोगो अक्खित्तो ताहे भणति - किं ते देमि ? । तओ एत्थ कुणालेण गीतं - चंदगुत्तपवोत्तो उ, बिंदुसारस्स णत्तुओ। असोगसिरिणो पुत्तो, अंधो जायति कागणिं ॥१॥ [कल्पभा० गा० २९४] ताहे रण्णा पुच्छितं - को एस तुमं? । तेण कहितं-तुब्भं चेव पुत्तो । ततो जवणियं अवसारेउं कंठे पघेत्तुं अंसुपातो कओ, भणियं च - किं देमि ते?। तेण भणियं - कागणिं मे देहि । रण्णा भणियं - किं कागणिए व(वि) तुमं वा(ना) रिहसि जं कागणिं जायसि ? । ततो अमच्चेहि भणियं - सामि ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy