SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अव्यय नियम २६ [बेण तेण लक्षणे २॥१८३] जेण और तेण ये दो अव्यय मक्षण (अवस्था) अर्थ में। भमर रुअं जेण कमलवणं (भ्रमररुतं येन कमलवनम् ), भमर रुअं तेण कमलवणं (भ्रमररुतं तेन कमलवनम्)। नियम ३० [गइ चेअ चिअ च अवधारणे २०१८४] निश्चय अर्थ में णइ, चेअ, चिअ और च्च अव्यय हैं । गइए णइ (गत्या एव), जं चेअ मउलणं लोअणाणं (यत् एव मुकुलनं लोचनानाम्), अणुवद्धां तं चिअ कामिणी (अनुबद्धां तदेव कामिनीनाम् ), ते च्चिअ धन्ना (ते एव धन्याः), ते च्चेअ सप्पुरिसा (ते एव सत्पुरुषाः), स च्चेअ सीलेण (स: एव शीलेन) । नियम ३१ [बले निर्धारण निश्च ययोः २११८५] बले अव्यय निर्धारण और निश्चय अर्थ में । निर्धारण---बले पुरिसो धणंजओ खत्तिआणं (क्षत्रियाणां मध्ये धनञ्जय एव पुरुषः) निश्चय---बले सीहो (सिंह एव) नियम ३२ [किरेर हिर किलार्थे वा २११८६] किर, इर, हिर, किल ये चार अव्यय किल अर्थ में । कल्लं किर खरहिअओ (कल्यं किल खरहृदयः), तस्स इर (तस्य किल), पिअ-वयसो हिर (प्रियवयस्य किल), एवं किल तेण सिविणए भणिआ (एवं किल तेन स्वप्नके भणिता)। नियम ३३ [णवर केवले २११८७] णवर अव्यय केवल सिर्फ अर्थ में। णवर पिआई चिअ णिव्वडन्ति (केवलं प्रियाणि एव निष्पतन्ति) । नियम ३४ [आनन्तर्ये णवरि २११८८] णवरि अव्यय अनन्तर (बाद में) अर्थ में । णवरि अ से रहुवइणा (पश्चात् च तस्य रघुपतिना) । नियम ३५ [अलाहि निवारणे २।१८६] अलाहि अव्यय प्रतिषेध, (वस) अर्थ में । अलाहि किं वाइएण लेहेण (अलं किं वाचितेन लेखेन) । नियम ३६ [अण णाई नगर्थे २।१६०) अण और णाई निषेधार्थक (नहीं, मत) अर्थ में । अण चिन्तिअ ममुणन्ती (अचिन्तितं अजानतो), णाई करेमि रोसं (न करोमि रोषम्)। नियम ३७ [माई मार्थे २।१९१] माइं अव्यय निषेध (मत) अर्थ में । माइं काहीअ रोसं (मा कार्षिद् रोषम् ) नियम ३८ [हली गिदे २०१८२] हद्धी अव्यय खेद, अनुताप अर्थ में । हद्धी इद्धी । (हाधिक् ऋद्धिः) । ___नियम ३६ [वश्वे भयवारणविषादे २०१८३] वेव्वे अव्यय भय वारण और विषाद अर्थ में। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002024
Book TitlePrakrit Vakyarachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1991
Total Pages622
LanguageHindi
ClassificationBook_Devnagari, Grammar, & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy