SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 138 STUDIES IN JAINISM टिप्पणियाँ १. श्रीमत्परमगम्भीरस्याद्वादामोघलांछनम् । जीयात् त्रैलोक्यनाथस्य शासनं जिनशासनम् ।। अकलंक, प्रमाणसं. ११ । स्याद्वादिनो नाथ तवैव युक्तम् । स्वयम्भू. १४ तथा १०२ । ३. (क) धर्मतीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमो नमः । ऋषभादिमहावीरान्तेभ्यः स्वात्मोपलब्धये ।। लघी. १॥ (ख) वन्दित्वा परमार्हतां समुदयं गां...स्याद्वादामृतगर्भिणी ...। अष्टस. १ । ४. वाक्येप्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ।। आप्तमी. १०३ ५. क्वचित्प्रयुज्यमानः स्याच्छब्दस्तद्विशेषणतया प्रकृतार्थतत्त्वमनवयवेन सूचयति, प्रायशो निपातानांतत्स्वभावत्वादेवकारादिवत् । विद्यानन्द, अष्टस. पृ. २८६ । ६, ८. तदेव लक्षणेषु वाक्येषु स्यादिति शब्दोऽनेकान्तद्योती प्रविपत्तव्यो, न पुनविधि विचार-प्रश्नादिद्योती, तथाविवक्षापायात् । वहीं, २८६ ७. द्योतकाश्च भवन्ति निपाताः इति वचनात् ।- वहीं, पृ. २८६ । ९. आप्तमी. का. १०७ ।। १०. (क) विवक्षितो मुख्य इतीष्यतेऽन्यो गुणोऽविवक्षो न निरात्मकस्ते । आ. समन्तभद्र, स्वयम्भू. का. ५३ (ख) अपितानर्पितसिद्धेः । - तत्त्वार्थ सू. ५. ३२ ११. पुरुषार्थसिद्धयुपाय श्लोक २ । १२. आप्तमी. श्लो. ५९ । १३. लघीयस्त्रय, स्वोपज्ञ भाष्य ३१६२ । १४. सम्पादन, दरबारीलाल कोठिया, न्यायदीपिका पृ. १२७, वीर सेवा मन्दिर, दिल्ली ६ १५. प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभटगी' - त. वा. १-६ १६. 'अनन्तानामपि सप्तभंगीनामिष्टत्वात्, तवैकत्वानेकत्वादिकल्पनयापि स प्तानामेव भगानामुपपत्तेः, प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात्...सप्तविध एव तत्र प्रश्नः कुत इति चेत्, सप्तविधजिज्ञासाघटनात् । सापि सप्तविधा
SR No.002008
Book TitleStudies in Jainism
Original Sutra AuthorN/A
AuthorM P Marathe, Meena A Kelkar, P P Gokhle
PublisherIndian Philosophical Quarterly Publication Puna
Publication Year1984
Total Pages284
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy