SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ શિશ वसुदेवहिंडि || पृ० १६८॥ पं. ८ : एक्को किर हत्थी नरापरिणओ उम्हाले किंचि गिरिनइ समुत्तरंतो विसमे तीरे (पं. ९.) पडिओ । सो सरीरगुरुयाए दुब्बलतेण य असत्तो उठ्ठेउं तत्थेव कालगओ वृगसियालेहि (पं. १०) य अवाणदेसे य परिखइओ । ૨૯૫ परिशिष्टपर्वः सर्गः २: श्लो. ३८५ -३८७ कुञ्जरः सोऽन्यदा शुष्कगिरिनद्यां समुत्तरन् । पयस्तपादो न्यपतत् कूटमेकं गिरेरिव ॥ ३८५।। Jain Education International स जरत्कुअरस्तत्र नाभूदुत्थातुमीश्वरः । तथैवावस्थात्पादपोप गमनं पालयन्निव ॥ ३८६ ॥ स विपेदे तथास्थोऽपि विपेदानस्य तस्य तु । अपानपललं जक्षुः भ्वफेरुनकुलादयः ॥३८७॥ ઉપર પ્રમાણે જ, આવશ્યકચૂર્ણાંના કથાનકની સાથે परिशिष्ट पर्व : सर्ग : १३ श्लो. १६२-२०२ नी तुलना પ્રે. લેયમન નીચે પ્રમાણે કરે છે. તે તુલના પણ ઉપર પ્રમાણે જ દ્યોતક છે v. uk. yqs. (ul. l): Introduction P. x. 'foot-note. For Private & Personal Use Only www.jainelibrary.org
SR No.001986
Book TitleHemsamiksha
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1942
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy