SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ १९२-१९५ ૨૬ હેમસમીક્ષા आवश्यकचूर्णी परिशिष्टपर्व : १३ : लो. ताहे सा हट्टतुटा तं साहुं परमन्नेण पडिलामेई, तं च | हृष्टा च तस्मै विस्मेरसव्वं परमहं साहइ। चक्षुर्भिक्षामदत्त सा। ____ताहे सो साहू भणइ “मा लक्षमूल्यस्य पाकस्य भत्तं पञ्चक्खाह। अहं वृत्तान्तं च न्यवेदयत् ॥१९२॥ वइरसामिणा भणिओ अथाख्यद्वज्रसेनोऽपि "मा स्मैव प्रतिपद्यथाः । 'जदा तुमं सयसहस्स निष्फन्नं भिक्खं लभिहिसि भद्रे सुभिक्षं यत्प्राततओ पाए चेव सुभिक्खं भविष्यति न संशयः" ॥१९३॥ भविस्सइ' त्ति सापृच्छ"द्भवताज्ञायि स्वयमेतदुतान्यतः "। अथोचे सोऽप्यदो ऽम्भोदगजिंतया गिरा ।। १९४॥ श्रीवज्रस्वामिनाप्युक्तो यदा भिक्षां त्वमाप्नुयाः । लक्षपाकौदनात्प्रातः सुभिक्षं भविता तदा।।१९५॥ પ્ર. લેયમનની આખી તુલના અહીં ઉતારી નથી, પરંતુ ઉપરને ઉતારે તથા મેં મૂકેલી વસુદેવહિડિ અને પરિશિષ્ટ પર્વના કથાનકની તુલન બતાવે છે કે હેમચંદ્રાચાર્યે પ્રાચીન સાધનને પદે પદે ઉપયોગ કરે છે. કાવ્યની શૈલીને યોગ્ય ભાવા પરિવર્તન અને મૂળ ભાષાસુલભ વિસ્તાર હેમચંદ્રાચાર્ય Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001986
Book TitleHemsamiksha
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1942
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy