SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ धर्मपुरुषार्थमुक्त्वा कामपुरुषार्थसिद्ध्यर्थं ध्यानविशेषमाह-य इति । ये सिन्दूरपरागपुञ्जपिहितां त्वत्तेजसा द्यामिमामुर्वीञ्चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वरक्लान्तास्त्रस्तकुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ॥९॥ व्याख्या हे भगवति ! त्वत्तेजसा = तव शरीरकान्त्या ये = ध्यातारः क्षणम् अपि = क्षणमात्रमपि अनन्यमनसः = एकाग्रचित्ताः सन्तः इमां द्यां = सिन्दूरपरागपुञ्जपिहितां पश्यन्ति = इदमाकाशं सिन्दूररेणुपटलव्याप्तं ध्यानभङ्ग्या प्रत्यक्षमिव विलोकयन्ति । उर्वीञ्च = पृथ्वी च विलीनयावकरसप्रस्तारमग्नामिव = विगलदलक्तबिन्दुमेदुरामिव पश्यन्ति । अनन्यमनस इति पदमुभयत्रापि डमरुकमणिन्यायेन योज्यम् । तेषां = कामरसिकानाम् अनङ्गज्वरक्लान्ताः = कन्दार्तिपीडिताः । त्रस्तकुरङ्गशावकदृशो = वित्रस्तमृगार्भकचञ्चलदृष्टयः स्त्रियो = नायिकाः वश्या भवन्ति = रागपरवशा जायन्ते । भगवतीरूपमात्रस्मरणाधिरूढध्यानपरमकोटिसंटङ्केन शक्तिभेद इत्यर्थः । यदुक्तं कामरूपपञ्चाशिकायां सिदूरारुणतेयं जे जं चिंतइ तरूणसंकासम् । तडितरलतेयभासं आणइ दूरत्थिया नारी ॥१॥ सिन्दूरारुणतेयं, तिक्कोणं बंभगंठिमज्झत्थम् । झाणेण व कुणइ वसं अमरवहूसिद्धसंघायं ॥२॥ अन्यत्राप्युक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy