SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पञ्जिकानामविवृतिः हकारहितं सौ इति पदम् । यत् सद्यो वचसां प्रवृत्तिकरणे स्फूर्तिविधानेऽपि विद्वद्भिः दः दृष्टप्रभावम् । तदुक्तम् बीजं दक्षिणकर्णस्थं वाचया च समन्वितम् । एतत् सारस्वतं बीजं सद्यो वचनकारकम् ॥ बीजं सकारः, दक्षिणकर्णस्थ औकारः, वाचा विसर्गः सौरिति पदं तु पुनः अस् सकाररहितः चतुर्दशस्वरः, सरस्वतीमनुगतः सारस्वतरूपेणावस्थितः, वो युष्माकम् जाड्याम्बुविच्छित्तये अस्तु = भवतु । और्वोऽपि वडवाग्निरपि, सरस्वत्या नद्याः, समुद्रे क्षिप्तं जलं शोषयतीत्युक्तिलेशः । गौः शब्दो गिर वाचि वर्तते । स गौः शब्दो गं विना गकाररहित औकारमात्रः, यद्वा योगं विना ध्यानमन्तरेण सिद्धिं ददातीति ॥५॥ = इदानीं बीजत्रयस्य विशेषमाह एकैकं तव देवि बीजमनघं सव्यञ्जनाव्यञ्जनं कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् यं यं काममपेक्ष्य येन विधिना केनापि वा चिन्तिते जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ॥६॥ मंतपयारो पाए सो हयारपुव्वो वि तंत्तमग्गंमि । सो वि य सयारपुव्वो विज्जाइभेयकरो होइ ॥ हे देवि ! तव अनघं निर्मलं बीजम्, नृणां तं तं = निखिलाभिलाषम्, तरसा वेगेन, सफलीकरोति = साधयति । कथंभूतं सत् ? नरैर्यं यं कामं दुर्लभमभिलाषम्, येन केनापि विधिना आगमोक्तविधानेन, यदृच्छया चिन्तितं अक्लेशेन सामान्येन ध्यातम्, जप्तं = विधानेन ब्रह्मचर्यादिपूर्वं गणितम् । पुनः किंभूतं बीजम् ? सकलबीजमध्यात् पृथक् । यथा ऐँ क्लीँ हसौँ । तथा सव्यञ्जनं हकार-सकारयुक्तम् यथा ह्सौं ह्स्क्लीँ हस्हसौँ । तथा सकार - हकार युक्तम् । यथा हैँ क्लीँ स्हह्सौः । तथा चोक्तं नित्यपद्धतौ :: Jain Education International ६१ अव्यञ्जनं यथा ऐई औ । तथा कूटस्थं पिण्डीताक्षरं यथाक्रममेव । तथा पृथक् पृथक् अकूटस्थं विवृताक्षरमेव । तथा क्रमगतं विवृतमेव । तथा - = For Private & Personal Use Only www.jainelibrary.org
SR No.001966
Book TitleTripurabharatistav
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy