________________
Devádhideva Tirtharkara
105
रत्नाकरोऽपि रत्नानि यत्पूजार्थं च धारयेत् । तारकाः कुसुमायन्ते भ्रमन्तो यस्य सर्वत ॥ २६ ।। एवं सामर्थ्यमस्यैव नापरस्य प्रकीर्तितम् ।। अनेन सर्व कार्याणि सिध्यन्तीत्यवधारय ।। ३० ।। . . . . . . . . . . . . . . . . . जानुद्वयं शिरश्चंव यस्य धृष्ट नमस्यतः । जिनस्य पुरतो देवि! स याति परमं पदम् ॥ ३४ ॥ इति श्रीविश्वकर्माविरजिताऽपराजितवास्तुशास्त्रमध्ये श्रीजिनमूर्तिश्लोकाः ।
APPENDIX II
(जिनबिम्बलक्षणम्)
[From Traivarnikācāra of Somasena Bhattaraka (A.D. 1610), adhyaya 6, verses 25-41, pp. 160-162]
कक्षादिरोमहीनाङ्गश्मश्रुरेखाविजितम् । स्थित प्रलम्बितहस्तं श्रीवत्साढयं दिगम्बरम् ।। २५ ।। पल्यङ्कासनं वा कुर्याच्छिल्पशास्त्रानुसारतः । निरायुधं च निःस्त्रीकं भ्र क्षेपादिविजितम् ॥ २६ ।। निराभरणकं चैव प्रफुल्लवदनाक्षिकम् । सौवर्ण राजतं वापि पैत्तलं कांस्यजं तथा ।। २७ ।। प्रावालं मौक्तिक व वैडूर्यादिसुरत्नजम् । चित्रज च तथा लेप्यं क्वचिच्चन्दनजं मतम् ॥ २८ ॥ प्रातिहार्याष्टकोपेतं सम्पूर्णावयवं शुभम् । भावानुरुपविद्धाङ्ग कारये ब्दिम्बमहतः ।। २६ ।। प्रातिहार्य विना शुद्ध सिद्धबिम्बमपीदृशम् । सूरीणां पाठकानां च साधूनां च यथागमम् ।। ३० ।। .. वामे च यक्षीं बिभ्राण दक्षिणे यक्षमत्तमम् । नवग्रहानधोभागे मध्ये च क्षेत्रपालकम् ॥ ३१ ।। यक्षाणां देवतानां च सर्वालङ्कारभूषितम् । स्ववाहनायुधोपेतं कुर्यात्सर्वाङ्गसुन्दरम् ।। ३२ ।। लक्षणैरपि संयुक्न बिम्ब दृष्टिविजितम् । न शोभते यतस्तस्मात्कुर्याद् दृष्टि प्रकाशनम् ।। ३३ ।। अर्थनाशं विरोध च तिर्यग्दृष्टयं तदा । अधस्ताद् पुत्रनाशं च भार्यामरणमूर्ध्वदृक् ॥ ३४ ॥ शोकमुगसन्तापं सदा कुर्याद् धनक्षयम् । शान्ता सौभाग्यपुत्रार्थ शान्तिवृद्धिप्रदानदृक् ॥ ३५ ।। सदोषा च न कर्तव्या यतः स्यादशुभावहा । कुर्याद्रौद्री प्रभोनांश कृशाङ्गी द्रव्यसंक्षयम् ॥ ३६ ।। संक्षिप्ताङ्गी क्षयं कुर्याच्चिपिटा दुःखदायिनी।। विनेत्रा नेत्रविध्वंसी हीनवक्त्रा त्वभागिनी ।। ३७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org