SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 104 Jain Education International अयं मध्ये पुन: साक्षात् सर्वज्ञो जगदीश्वरः । त्रयस्त्रिंशत्कोटिसंख्या, यं सेवन्ते सुरा अपि ॥ ८ ॥ इन्द्रियन जितो नित्य केवलज्ञाननिर्मलः । पारंगतो भवांभोषे-य लोकान् सत्यम् ॥ १ ॥ अनन्तरूपो यस्तत्र कषायैः परिवर्जितः । यस्य चित्ते कृतस्थाना, दोषा अष्टादशापि न ।। १० ।। सिङ्गरूपेण वस्तत्र पुंरूपेगाव वर्तते । रागद्वेषव्यतिक्रान्तः स एष परमेश्वरः ॥ ११ ॥ आदि शक्तिजिनेन्द्रस्य आसने गर्भसंस्थिता । सहजा कुलजा घ्याने, पद्महस्ता वरप्रदा ।। १२ ।। पक्रम देवि! धर्मप्रवर्तकम् । 1 सत्त्वं नाम मृगस्सोऽयं मृगी च करुणा मता ॥ १३ ॥ अष्टौ च दिजा एते गजसिंहस्वरूपतः । आदित्य एते नवमः स्मृताः ॥ १४ ॥ यक्षोऽयं गोमुखो नाम आदिनाथस्य सेवकः । " यक्षिणी रुचिराकारा नाम्ना चक्रेश्वरी मता ।। १५ । इन्द्रोपेन्द्राः स्वयं भर्तु जताश्चामरधारकाः । पारिजातो वसन्तश्च मालाधरतया स्थितौ ।। १६ ।। अन्येपि ऋतुराजा ये, तेऽपि मालाधराः प्रभोः । भ्रष्टेन्द्रा गजमारूढाः कराग्रे कुंभधारिणः ॥ १७ ॥ स्नायं कर्तुं समायाताः सर्वतापनाशनम् । कर्पूरकुकुमादीना धारयन्तो जलं बहु ।। १८ ।। यथा लक्ष्मीसमाक्रान्तं याचमाना निजं पदम् । तथा मुक्तिपदं कान्त-मनन्तसुखकारणम् ।। १६ ।। मानी तो वीणावंशवादको अनन्तगुणा गायन्ती जस्तो प्रभोः ॥ २० ॥ वाद्यमेकोनपञ्चाशद्भ ेदभिन्नमनेकधा । चतुविधा अमी देवा, वादयन्ति स्वभक्तितः ।। २१ ।। सोऽयं देवो महादेवि यादवादकः । नानारूपाणि विभ्राण एककोऽपि सुरेश्वरः ।। २२ ।। जनस्तु प्रभोः । अमी च द्वादशादित्या जाता भामण्डलं प्रभोः ।। २३ ।। पृष्ठलग्ना अमी देवा वायन्ते मोक्षमुत्तमम् । एवं सर्वगुणोपेतः सर्वसिद्धिप्रदायकः ।। २४ ।। एक एवं महादेवि सर्वदेवनमस्कृतः । गोप्याद्गोप्यतरः श्रेष्ठो व्यक्ताव्यक्ततया स्थितः ।। २५ ।। आदित्याचा भ्रमन्त्येते यं नमस्कर्तुमुद्यताः । कालो दिवस रात्रिभ्यां यस्य सेवा विधायकः ।। २६ ।। वर्षाकालादिशीतकालादिवेषभूत्। - यत्पूजार्थ कृता धात्रा, आकरा मलयादयः ।। २७ ।। कामीरे कुकुमदेवि! त्वं विनिर्मितम् । रोहणे सर्वनानि भूवणकृते व्यधात् ।। २८ ।। For Private & Personal Use Only Jaina-Rupa-Mandana www.jainelibrary.org.
SR No.001961
Book TitleJain Rup Mandan
Original Sutra AuthorN/A
AuthorUmakant P Shah
PublisherAbhinav Publications
Publication Year1987
Total Pages466
LanguageEnglish
ClassificationBook_English & Art
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy