SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 106 Jaina-Rupa-Mandana व्याधि महोदरी कुर्याद हृद्रोग हृदये कृशा । अङ्गहीना सुतं हन्याच्छुष्कजवा नरेन्द्रहा ॥ ३८ ॥ पादहीना जनं हन्यात्कटिहीना च वाहनम् । ज्ञात्वव पूजयेज्जैनी प्रतिमा दोषवजिताम् ॥ ३६ ।। प्रतिष्ठां च यथाशक्ति कुर्याद् गुरूपदेशत: । स्थिरं चानुचलं बिम्ब स्थापयित्वात्र पूजयेत् ॥ ४० ॥ द्वादशाङ्गलपर्यन्तं यवाष्ठांशादित: क्रमात् । स्वगहे पूजये ब्दिम्बं न कदाचित्ततोऽधिकम् ।। ४१ ।। REFERENCES Tirthankara because he helps to cross the ocean of samsara or because he establishes the Tirtha constituted of the four-fold Samgha made up of the Sadhu, the Sadhvi, the rāvaka and the Sravika.CO.: तीर्थते संसारसमुद्रोऽनेनेति तीर्थ', तच्च प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा -Yogaśästra of Hemacandra with his own commentary, ___p. 218 This explanation of Tirtha is based on the following passage: तित्थं भंते! तित्थं तित्थगरे तित्थं? गोयमा, अरहा ताव नियमं तित्थकरे, तित्थं पुण चाउवन्ना इमे समणसंघो, तं जहा समणा, समणीओ, सावया, सावियाओ। --Bhagavati Sutra, 20.8.15 Also see avasyaka-Vrutti of Haribhadra, pp. 58ff. 2. The word Jina was also used for the Buddha. It was only later on that the sense of the word was restricted to connote the Jaina Tirthańkara. Cf.: सर्वज्ञः सुगतो बुद्धः धर्मराजस्तथागतः ।। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः ।। -Amarakosa The title Jina is explained as follows: रागद्वेष मोहान्जयन्तीति जिनाः सर्वज्ञाः, उक्त' च, रागद्वेषस्तथा मोहो जितो येन जिनोह्यसौ । अस्त्री शस्त्रो क्षमालत्वादह न्नेवानुमीयते ।। -Abhayadeva's Commentary on the Sthananga Sutra, p. 191 3. Cf.: अर्हति देवाधिकृतां पूजामित्यहत् अथवा नास्ति रहः प्रच्छन्न येषां प्रत्यक्षज्ञानीत्वात् ते अर्हन्तः । lbid., p. 191 जितकोहमाणमाया जितलोभा ते जिणा होति । अरिहा हंता न्यं हता अरिहंता तेण वच्चति ।। -Avasyaka Niryukti, gatha 1087 in Avasyaka Curni, II, pp. 8-9 असोगादि पाडिहेरपूजां अहंन्तीति ते अहंन्तः । -Ibid., p.4 Avasyaka Vrtti of Haribhadra, p. 406. Also see Varangacarita, 25.88-91, pp. 252f; Mulacara, 7.41, p.394. 4.म.नुलम्बबाहः यावन्साङ्कः प्रशान्तमूर्तिश्च । दिग्वामास्तरुणो रूपांश्च कार्योऽर्हतां देवः ।। -Brhat-Samhita (Biblio. Indica ed.), 58.45, p. 320 5. Manasāra, LV.36-42,71-85. 6. Cf.: प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न वदनकमलमङ्कः कामिनीमङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव ।। -Dhanapāla 7. शान्तप्रसन्नमध्यस्थनासाग्रस्थाविकारदृक् । सम्पूर्णभावारूढानुविद्धाङ्ग लक्षणान्वितम् ।। रौद्रादिदोषनिर्मुक्त प्रातिहाल्कयक्षयुक् । निर्माप्य विधिना पीठे जिनबिबं निवेशयेत् ।। -Pratisthāsāroddhāra, 1.61-62, p.7 8. अथ बिम्ब जिनेन्द्रस्य कर्तव्यं लक्षणान्वितम् । ऋज्वायतस्तु संस्थानं तरुणाङ्ग दिगम्बरम् ।। १ श्रीवृक्ष (श्रीवत्स) भूषितोरस्क जानुप्राप्तकराग्रजम् । निजाङगुलप्रमाणेन साष्टाङ, गुलशतायुतम् ॥२ कक्षादिरोमहीनाङ्गं श्मश्रु लेखाविवजितम् ।। ४ पादयुग्मं सुसंश्लिष्ट कार्य निरिच्छद्रसुस्थितम् । शयाचकाकुशाम्भोजयवच्छन्नाधलङ्कृतम् ॥ ६४ प्रातिहार्याष्टकोपेत सम्पूर्णावयवं शुभम् । भावरूपानुविद्धाङ्ग कारयेबिम्बमहत: ।। ६६ -Pratisthāsārasamgraha, chp.4 (in ms.) 9. ऋषभोऽरिष्टनेमिवीरः पल्यङ्कस्थिताः सिद्धाः । अवशेपास्तीर्थकराः ध्वंस्थानेनोपयान्ति ।। ८० यत्मस्थानं त्विह भवं त्यजतश्चरमसमये । आसीच्च प्रदेशधनं तसंस्थानं त्विह तस्य ।। ८१ --(Sanskrit chāya) Caiyarandana mahabhasa, vv.80-81 10. Tiloyapannatti, 4.1210, p. 302; Varangacarita, 2.7.90, p.272. 11. बिम्ब मणिमयं चन्द्र सूर्यकान्तमणीमयम् । सर्व समगुणं ज्ञेय सर्वामी रत्नजातिभिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001961
Book TitleJain Rup Mandan
Original Sutra AuthorN/A
AuthorUmakant P Shah
PublisherAbhinav Publications
Publication Year1987
Total Pages466
LanguageEnglish
ClassificationBook_English & Art
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy