SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ सूत्र १११६. १११६ से पुव्वामेव आलोएज्जा “आउसो ! ति वा भइणी ! ति वा णो खलु मे कप्पर आहाकम्मियं असणं वा जाव- साइमं वा भोत्तर वा पायए वा, मा उवकरेहिं मा उवक्खडेहि" से सेवं वदंतस्स परो आहाकम्मियं असणं वाजाव- साइमं वा उक्क्खडेत्ता आहट्टु दलएज्जा, तहप्पगारं असणं वा जाव- साइमं वा अफासुयंजाव णो पडिगाहेज्जा । आधाकर्मी आहार द्वारा कर्मबंध : एकांत कथन निषेध आहाकम्म आहारेण कम्मबंधस्स एगंतकहण णिसेहो - आ. सु. २, अ. १, उ. ९, सु. ३९२ । आहाकम्माणि भुंजंति, अण्णमणे सकम् उवलित्ते ति जाणेज्जा, अणुवलित्ते त्ति वा पुणो ।। एएहिं दोहिं, ठाणेहिं, ववहारो न विज्जती । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए 11 - सूय. सु. २, अ. ५, गा. ८-९ चारित्राचार Jain Education International ५६१ સાધુ પહેલાં જ જુએ અને કહી દે કે - "हे आयुष्यमन् ! अथवा भगिनी ! आघार्मी અશન યાવત્ સ્વાદિમ ખાવા-પીવાનું મને કલ્પે નહિ એટલે મારા માટે ભોજનની સામગ્રી એકઠી કરશો નહિ. તેમ જ ભોજન બનાવશો નહિ.' - सूय. सु. २, अ. ५, गा. ८-९ नी टीडी पृ. ३७४ તે સાધુના એમ કહેવા છતાં પણ ગૃહસ્થ તેને માટે આધાકર્મિક અશન યાવત્ સ્વાદિમ આહાર તૈયા૨ કરીને અને લાવીને આપે તો તે અશન યાવત્ સ્વાદિમ આહારને અપ્રાસુક જાણીને યાવત્ ગ્રહણ न. अरे. આધાકર્મી આહાર કરવાથી કર્મબંધનનાં એકાંત કથનનો निषेध : ૧૧૧૬,આધાકર્મી આહારનો જે સાધુ ઉપયોગ કરે છે તે (આધાકર્મી દોષયુક્ત આહાર આદિના દાતા તથા ઉપભોગકર્તા) બંને તત્સંબંધી કર્મથી લિપ્ત બને છે, } अलिप्त बने छे. १. ટીકાકારે આધાકર્મી આહાર કરવાથી કર્મ બંધાય છે એ વિષયમાં આ પ્રમાણે સ્પષ્ટીકરણ કર્યું છે. साधु प्रधानकारणमाधाय - आश्रित्य कर्माण्याधाकर्माणि तानि च वस्त्र - भोजन- वसत्त्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुञ्जन्तेएते रूपभोगे ये कुर्वन्ति “अन्योऽन्यं" परस्परं तान् स्वकीयेन कर्मणोपलिप्तवान् विजानीयादित्येवं नो वदेत् तथाऽनुपलिप्तवानपि नो वदेत् । કારણ કે આ બંને પ્રકારના નિશ્ચયકારી વચનથી વ્યવહા૨નો નિષેધ થાય છે. તેમ જ આ બંને પ્રકારના વચનથી અનાચારનું સેવન થાય છે. एतदुक्तं भवति - आधाकर्मापि श्रुतोपदेशेन शुद्धमिति कृत्वा भुञ्जान; कर्मणा नोपलिप्यते । तदाधाकर्मोपभोगेनावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत् । तथा श्रुतोपदेशमन्तरेणाहारगृद्धयाऽऽधाकर्म भुञ्जानस्य तन्निमित्त कर्मबन्ध सद्भावात् अतोऽनुपलिप्तवानपि नो वदेत् । यथावस्थितमौनीन्द्रागमज्ञस्यत्वेवं युज्यते वक्तुम् “आधाकर्मोपभोगेन स्यात्कर्म बन्धः स्यान्नेति ।" यत्त उक्तम्- किंचिच्छुद्धं कल्प्यमकल्प्यमपि कल्प्यम् । पिण्डः शय्या, वस्त्रं पात्रं वा भेषजाद्यं वा । तथाऽन्येरप्यभिहितम्- - उत्पद्येत हि साऽवस्था, देश कालामयान्प्रति । यस्यामकार्यं कार्यंस्यात्, कर्मकार्य च वर्जयेत् ।। इत्यादि । । किमित्येवं स्याद्वादः प्रतिपाद्यत इत्याह- “ आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यान्योवा स्थानयोराधाकमोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते । तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात् । तथाहि - क्षुत्प्रपीडितो न सम्यगीयपथं शोधयेत् । ततश्च व्रजन् प्राप्युपमर्दमपि कुर्यात् । मूर्च्छादिसदभावतया च देहपाते सत्यवश्यंभावी त्रसादि व्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तो च तिर्यग्गतिरिति । आगमश्च- 'सव्वत्थ संजमं संजमाओ अप्पाणमेव कंखेज्जा" इत्यादिनाऽपि सदुपभोगे कर्मबन्धाभाव इति 1 तथाहि आधाकर्मण्यपि निष्पद्यमाने षङ्जीवनिकायवधस्तद्धद्ये च प्रतीतः कर्मबन्ध इत्यतोनयोः स्थानयरेकान्तेनाश्रीयमाणयो व्यवहरणं व्यवहारो न युज्यते । तथाऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् । આ પ્રમાણે ટીકાકારે બંને એકાંત કથનને અનાચાર કહ્યો છે. For Private & Personal Use Only www.jainelibrary.org
SR No.001956
Book TitleCharnanuyoga Part 1
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherAgam Anuyog Prakashan
Publication Year1998
Total Pages826
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, Conduct, & agam_related_other_literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy