________________
उज्झिययकहाणयं
४६५
से णं तओ अणंतरं उव्वट्टित्ता चउपएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फइ-कडुयरुक्खेसु कडुयदुद्धिएसु वाउ-तेउ-आउ-पुढवीसु अणेगसयसहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव भुज्जो-भुज्जो पच्चायाइस्सइ।। से णं तओ अणंतरं उव्वट्टित्ता सुपइट्ठपुरे नयरे गोणत्ताए पच्चायाहिइ। से णं तत्थ उम्मकबालभावे अण्णया कयाइ पढमपाउससि गंगाए महानईए खलीणमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपइट्ठपुरे नयरे सेट्ठिकुलंसि पुत्तत्ताए पच्चायाइस्सइ। से णं तत्थ उम्मुक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणगमणुप्पत्ते तहारूवाणं थेराणं अंतिए धम्म सोच्चा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सइ। से णं तत्थ अणगारे भविस्सइ--इरियासमिए भासासमिए एसणासमिए आयाण-भंड-मत्त-निक्खेवणासमिए उच्चार-पासवण-खेलसिंघाण-जल्ल-पारिट्ठावणियासमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी। से णं तत्थ बहूई वासाई सामण्णपरियागं पाउणित्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उव्ववज्जिहिइ। से गं तओ अणंतरं चयं चइत्ता महाविदेहे वासे जाइं कुलाइं भवंति--अड्ढाई अपरिभूयाई, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति । जहा बढपइण्णे-जाव-सिज्झिहिइ बुज्झिहिइ मुच्चिहिइ परिणिव्वाहिइ सव्वदुक्खाणमंतं काहिइ ।
विवाग० अ० १
११. उज्झिययकहाणयं
वाणियगामे सत्थवाहपत्तो उज्झियओ २०५ तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था--रिद्धत्थिमियसमिद्धे ।
तस्स णं वाणियगामस्स उत्तरपुरथिमे दिसीभाए दूइपलासे नाम उज्जाणे होत्था। तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था। तत्थ णं वाणियगामे नयरे मित्त नाम राया होत्था--वण्णओ।
तस्स णं मित्तस्स रण्णो सिरी नामं देवी होत्था--वण्णओ। २०६ तत्थ णं बाणियगामे कामज्नया नाम गणिया होत्था--अहीण-पडिपुण्णपंचिदियसरीरा लक्खण-वंजण-गुणोववेया माणुम्माण-प्पमाण
पडिपुण्ण-सुजाय-सव्वंगसुंदरंगी ससिसोमाकार-कंत-पिय-दसणा सुरूवा बावत्तरिकलापंडिया चउसट्टिगणियागुणोववेया एगणतीसविसेसे रममाणी एक्कवीसरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा गीयरइगंधव्वणट्टकुसला संगय-गय-भणिय-हसिय-विहिय-विलास-सललिय-संलाव-निउणजुत्तोवयारकुसला सुंदरथण-जहण-वयण-करचरण-नयण-लावण्ण-विलासकलिया ऊसियज्झया सहस्सलंभा विदिण्णछत्त-चामर-बालवीयणीया कण्णीरहप्पयाया यावि होत्था। बहूणं
गणियासहस्साणं आहेबच्चं पोरेवच्चं सामित्त भट्टित्तं महत्तरगतं आणा-ईसर-सेणावच्चं कारेमाणी पालेमाणी विहरइ। २०७ तत्थ णं वाणियगामे विजयमित्ते नाम सत्थवाहे परिवसइ--अड्ढे ।
तस्स णं विजयमित्तस्स सुभद्दा नाम भारिया होत्था । तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नामं दारए होत्था--अहीण-पडिपुण्ण-पंचिदिय-सरीरे लक्खण
वंजण-गुणोववेए माणुम्माणप्पमाण-पडिपुण्ण-सुजाय-सव्वंगसुंदरंगे ससिसोमाकारे कंते पियदसणे सुरुवे । ध.क. ५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org