________________
४६४
धम्मकहाणुओगे छट्ठो खंधो
तस्स णं दारगस्स गम्भगयस्स चेव अग्गिए नाम वाही पाउन्भए। जेणं से दारए आहारेड, से णं खिप्पामेव विद्धंसमागच्छइ, पूयत्ताए ५ सोणियत्ताए य परिणमड, तं पि य से पूयं च सोणियं च आहारे ।
२००
मियापुत्तस्स जातिअंधाइरूवं पासित्ता मियावईए उक्कुरु डियाए उज्मण-संकप्पो तए णं सा मियादेवी अण्णया कयाइ नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया--जातिअंधे जातिमए जातिबहिरे जातिपंगुले हुंडे य वायव्वे । नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा। केवलं से तेसि अंगोवंगाणं आगिती आगितिमत्ते। तए णं सा मियादेवी तं दारगं हुंडं अंधारूवं पासइ, पासित्ता भीया तत्था तसिया उब्विग्गा संजायभया अम्मधाई सद्दावेइ, सद्दावेत्ता एवं वयासी--गच्छह णं देवाणुप्पिया! तुम एयं दारगं एगते उक्कुरुडियाए उज्झाहि। तए णं सा अम्मधाई मियादेवीए 'तहत्ति एयम पडिसुणेइ, पडिसुणेत्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट एवं वयासी--"एवं खलु सामी! मियादेवी नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया--जातिअंधे जातिमए जातिबहिरे जातिपंगुले हुंडे य वायव्वे । नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा। केवलं से तेसि अंगोवंगाणं आगिती आगितिमेते।। तए णं सा मियादेवी तं दारगं हुंडं अंधारूवं पासइ, पासित्ता भीया तत्था तसिया उब्विगा संजायभया ममं सद्दावेइ, सद्दावेत्ता एवं वयासी--गच्छह णं तुम देवाणुप्पिया! एयं दारगं एगते उक्कुरुडियाए उज्झाहि। तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि, उदाहु मा?"
२०१
मियापुत्तस्स भूमिघरे ठावणं २०२ तए णं से विजए खत्तिए तीसे अम्मधाईए अंतिए एयम सोच्चा तहेव संभंते उट्टाए उट्ठइ, उट्ठता जेणेव मियादेवी तेणेव
उवागच्छइ, उवागच्छित्ता मियं देवि एवं वयासी-"देवाणुप्पिए! तुम्भं पढमे गम्भे। तं जइ णं तुमं एवं एगते उक्कुरुडियाए उज्झसि, तो णं तुभं पया नो थिरा भविस्सइ, तो णं तुम एवं दारगं रहस्सिगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी-पडिजागरमाणी विहराहि, तो णं तुम्भं पया थिरा भविस्सइ। तए णं सा मियादेवी विजयस्स खत्तियस्स 'तह' ति एयमट्ट विणएणं पडिसुणेइ, पडिसुणेत्ता तं दारगं रहस्सियंसि भूमिघरंसि
रहस्सिएणं भत्तपाणेणं पडिजागरमाणी-पडिजागरमाणी विहरइ। २०३ एवं खलु गोयमा ! मियापुत्ते दारए पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्ति
विसेसं पच्चणुभवमाणे विहरइ ।
२०४
मियापुत्तस्स आगामिभव-वण्णणं "मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गमिहिइ ? कहिं उववज्जिहिइ ?" "गोयमा! मियापुत्ते दारए छब्बीस वासाई परमाउं पालइत्ता कालमासे कालं किच्चा इहेब जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले सोहकुलंसि सीहत्ताए पच्चायाहिए। से णं तत्थ सीहे भविस्सइ-अहम्मिए बहुनगरनिग्गयजसे सूरे दढप्पहारी साहसिए सुबहुं पावं कम्मं कलिकलुसं समज्जिणइ, समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्टिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिइ । से गं तओं' अणंतरं उव्वट्टित्ता सिरीसवेसु उववज्जिहिइ। तत्थ णं कालं किच्चा दोच्चाए पुढवीए उक्कोसेणं तिणि सागरोवमट्ठिइएसु नेरइएसु नेरइत्ताए उववज्जिहिइ । से गं तओ अणंतरं उध्वट्टित्ता पक्खीसु उवज्जिहिइ। तत्थ वि कालं किच्चा तच्चाए पुटवीए सत्त सागरोवम दिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिइ। से णं तओ सीहेसु तुयाणंतरं चोत्थीए, उरगो, पंचमीए, इत्थीओ, छठीए, मणुओ, अहेसत्तमाए । तओ अणंतरं उव्वट्टित्ता से जाइं इमाइं जलयरपंचिदियतिरिक्खजोणियाणं मच्छ-कच्छभ-गाह-मगर-सुंसुमाराईणं अड्ढतेरस जाइकुलकोडिजोणिपमुहसयसहस्साइं, तत्थ णं एगमेगंसि जोणिविहाणंसि अणेगसयसहस्सखुत्तो उद्दाइत्ता-उद्दाइत्ता तत्थेव भुज्जो-भुज्जो पच्चायाइस्सइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org