________________
४६६
धम्मकहाणुओगे छट्ठो बंधो
२०८
भगवओ महावीरस्स समोसरणं तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया। राया निग्गओ, जहा कूणिओ निग्गओ। धम्मो कहिओ। परिसा पडिगया राया य गओ।
२०९
गोयमेण उज्झिययस्स पुन्वभवपुच्छा तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जे? अंतेवासी इंदभूई नाम अणगारे गोयमगोत्तेणं-जाव-संखित्तविउलतेयलेसे छट्टछट्टणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहर तए णं भगवं गोयमे छटुक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बोयाए पोरिसीए झाणं झियाइ, तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ, पडिलेहेत्ता भायणवत्थाई पडिलेहेइ, पडिलेहेत्ता भायणाई पमज्जइ, पमज्जित्ता भायणाई उग्गाहेइ, उग्गाहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ, बंदित्ता नमंसित्ता एवं वयासी--"इच्छामि णं भंते ! तुहं अन्भणुण्णाए समाणे छट्टक्खमणपारणगंसि वाणियगामे नयरे उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए"। "अहासुहं देवाणुप्पिया! मा परिबंधं"। तए णं भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओ दुइपलासाओ उज्जाणाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्टीए पुरओ रियं सोहेमाणे-सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ, उवागच्छित्ता वाणियगामे नयरे उच्च-नीय-मज्झिमाई कुलाई घरसमुदाणस्त भिक्खायरियाए अडमाणे जेणेव रायमग्गे तेणेव ओगाढे । तत्थ णं बहवे हत्थी पासइ--सण्णद्ध-बद्धवम्मिय-गुडिए उप्पीलियकच्छे उद्दामियघंटे नाणामणिरयण-विविह-गेवेज्जउत्तरकुंचुइज्ज पडिकप्पिए झयपडागवर-पंचामेल-आरूढहत्यारोहे गहियाउहप्पहरणे । अण्णे य तत्थ बहवे आसे पासइ-सण्णद्ध-बद्धवम्मिय-गुडिए आविद्धगुडे ओसारियपक्खरे उत्तरकंचुइय-ओचूलामुहचंडाधर-चामरथासग-परिमंडिय-कडीए आरूढअस्सारोहे गहियाउहप्पहरणे। अण्णे य तत्थ बहवे पुरिसे पासइ-सण्णद्ध-बद्धवम्मियकवए उप्पीलियसरासणपट्टीए पिणद्धगेवेज्जे विमलवरबद्ध-चिधपट्टे गहियाउहप्पहरणे । तेसि च णं पुरिसाणं मज्झगयं एगं पुरिसं पासइ अवओडयबंधणं उक्खित्तकण्णनासं नेहतुप्पियगत्तं वज्झ-करकडि-जुयनियच्छं कंठेगुणरत्त-मल्लदामं चुण्णगुंडियगातं चुण्णयं वज्झपाणपीयं तिल-तिलं चेव छिज्जमाणं कागणिमसाई खावियंत पावं खक्खरगसएहि हम्ममाणं अणेगनर-नारी-संपरिवर्ड चच्चरे-चच्चरे खंडपडहएणं उग्धोसिज्जमाणं इमं च णं एयारूवं उग्घोसणं सुणेइ--नो खलु देवाणुप्पिया! उज्झियगस्स दारगस्स केइ राया वा रायपुत्तो वा अवरज्झइ, अप्पणो से सयाई कम्माई अबरमंति। तए णं भगवओ गोयमस्स तं पुरिसं पासित्ता अयमेयारूवे अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था-- "अहो णं इमे पुरिसे पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ। न मे दिट्ठा नरगा वा नेरइया वा। पच्चक्खं खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेएइ" ति कटु वाणियगामे नयरे उच्च-नीय-मज्झिम-कुलाइं अडमाणे अहापज्जत्तं समुदाणं गिण्हइ, गिण्हिता वाणियगामे नयरे मझमज्झेणं पडिनिक्खमइ, अतुरियमचवलमसं भंते जुगंतरपयलोयणाए दिट्टीए पुरओ रियं सोहेमाणे-सोहेमाणे जेणेव दूइपलासए उज्जाणे बेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ, पडिक्कमित्ता एसणमणेसणं आलोएइ, आलोएत्ता भत्तपाणं पडिदंसेइ, पडिदंसेत्ता समणं भगवं महावीरं वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं वयासी--"एवं खलु अहं भंते ! तुहिं अब्भणुण्णाए समाणे बाणियगामे नयरे-जाव-तहेव सव्वं निवेएइ। से णं भंते ! पुरिसे पुव्वभवे के आसि? कि नामए वा कि गोत्ते वा? कयरंसि गामंसि वा नयरंसि वा? किं वा दच्चा कि वा भोच्चा किं वा समायरित्ता, केसि वा पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ?"
२११
उज्झिययस्स गोत्तासभवकहाणगं २१२ एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेब जंबुद्दीवे दीवे भारहे वासे हथिणाउरे नाम नयरे होत्था-रिद्धत्थिमियसमिद्धे ।
तत्थ णं हत्थिणाउरे नयरे सुनंदे नाम राया होत्था--महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only