SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ मियापुत्तकहाणयं ४६१ "अहासुहं देवाणुप्पिया !" १८४ तए णं से भगवं गोयमे समणेण भगवया महावीरेणं अब्भणुण्णाए समाणे हदुतुटु समणस्स भगबओ महावीरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरिय मचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे-सोहेमाणे जेणेव मियग्गामे नयरे तेणेव उवागच्छड, उवागच्छित्ता मियग्गामं नयरं मझमज्झेणं जेणेव मियादेवीए गिहे तेणेव उवागच्छइ । १८५ तए णं सा मियादेवी भगवं गोयम एज्जमाणं पासइ, पासित्ता हट्टतुट्ठचित्तमाणंदिया पोइमणा परमसोमणस्सिया हरिसवस-विसप्पमाण हियया आसणाओ अब्भु? इ, अब्भुट्टत्ता सत्तटुपयाई अणुगच्छइ, अणुगच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी--"संदिसंतु णं देवाणुप्पिया ! किमागमणप्पगओयणं?" तए णं से भगवं गोयमे मियं देवि एवं वयासी--"अहं णं देवाणुप्पिए! तव पुत्तं पासिउ हव्वमागए।" तए णं सा मियादेवी मियापुत्तस्स दारगस्स अणुमग्गजायए चत्तारि पुत्ते सव्वालंकारविभूसिए करेइ, करेत्ता भगवओ गोयमस्स पाएसु पाडेइ, पाडेत्ता एवं वयासी--"एए णं भंते ! मम पुत्ते पासह"। १८६ तए णं से भगवं गोयमे मियं देवि एवं वयासी--"नो खलु देवाणुप्पिए ! अहं एए तव पुत्ते पासिउं हव्वमागए। तत्थ णं जे से तब जेठे पुत्ते मियापुत्ते दारए जाइअंधे जायअंधारूवे, जं णं तुम रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी-पडिजागरमाणी विहरसि, तं णं अहं पासिउ हब्बमागए।" तए णं सा मियादेवी भगवं गोयम एवं वयासी--"से के णं गोयमा ! से तहारूवे नाणी वा तवस्सी वा, जेणं एसमढे मम ताव रहस्सीकए तुब्भं हव्वमक्खाए, जओ गं तुम्भे जाणह ?" १८७ तए णं भगवं गोयमे मियं देवि एवं वयासी--"एवं खलु देवाणुप्पिए ! मम धम्मायरिए समणे भगवं महावीरे तहारूवे नाणी वा तबस्सी वा, जेणं एसमठे तव ताव रहस्सीकए मम हव्वमक्खाते, जओ णं अहं जाणामि"। जावं च णं मियादेवी भगवया गोयमेण सद्धि एयमढें संलवइ, तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्था । १८८ तए णं सा मियादेवी भगवं गोयम एवं बयासी-"तुब्भे णं भंते ! 'एहं चेव' चिट्ठह, जा णं अहं तुभं मियापुत्तं दारगं उवदंसेमि" त्ति कट्ट जेणेव भत्तघरए तेणेव उवागच्छइ, उवागच्छित्ता वत्थपरियट्टयं करेइ, करेत्ता कटुसगडियं गिण्हइ, गिण्हित्ता विउलस्स असण-पाण-खाइम-साइमस्स भरेइ, भरेता तं कट्टसगडिय अणुकड्ढमाणी-अणुकड्ढमाणी जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयम एवं वयासी-“एह णं भंते ! तुब्भे मए सद्धि अणुगच्छइ , जा णं अहं तुम्भं मियापुत्तं दारगं उवदंसेमि" । तए णं से भगवं गोयमे मियं देवि पिट्टओ समणुगच्छइ। तए णं सा मियादेवी तं कट्ठसगडियं अणुकड्ढमाणी-अणुकड्ढमाणी जेणेव भूमिघरए तेणेव उवागच्छद, उवागच्छित्ता चउप्पुडेणं वत्थेणं मुहं बंधमाणी भगवं गोयमं एवं वयासी--"तुब्भे वि णं भंते ! मुहपोत्तियाए मुहं बंधइ"। तए णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेइ । तए णं सा मियादेवी परंमुही भूमिघरस्स दुवारं विहाडेइ । तए णं गंधे निग्गच्छइ । जहानामए--अहिमडे इ वा गोमडे इ वा सुणमडे इ वा मज्जारमडे वा मणुस्समडे इ वा महिसमडेइ वा मूसगमडे इ वा आसमडे इ वा हत्थिमडे इ वा सोहमडे इ वा वग्घमडे इ वा विगमडे इ वा दीविगमडे इ वा मय-कुहिय-विण?-दुरभिवावण्ण-दुभिगंधे किमिजालाउलसंसत्ते । असुइ-विलीण-वगयबीभत्सदरिसणिज्जे भवेयार वे सिया? नो इणठे समठे । एत्तो अणि?तराए चेव अकंततराए चेव अप्पियतराए चैव अमणुण्णतराए चेव अमणामतराए चेव गंधे पण्णत्ते । १९० तए णं से मियापुत्ते दारए तस्स विउलस्स असण-पाण-खाइम-साइमस्स गंधणं अभिभूए समाणे तंसि विउलंसि असण-पाण-खाइम साइमंसि मुच्छिए गढिए गिद्धे अज्झोववण्णे तं विउलं असण-पाण-खाइम-साइमं आसएणं आहारेइ, आहारेत्ता खिप्पामेव विद्धंसेइ, विद्धंसेत्ता तओ पच्छा पूयत्ताए य सोणियत्ताए य पारिणामेइ, तं पि य णं पूर्य च सोणियं च आहारेछ । गोयमेण मियापुत्तस्स पुन्वभवपुच्छा १९१ तए णं भगवओ गोयमस्स तं मियापुत्तं दारगं पासित्ता अयमेयाख्वे अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्प ज्जित्था--"अहो णं इमे दारए पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ । न मे विट्ठा नरगा वा नेरइया था। पच्चक्खं खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेदिति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy