SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे छट्ठो खंधो तए णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तापाणेणं पडिजागरमाणी-पडिजागरमाणी विहरई । महावीरसमोसरणे गोयमस्स जाइअंधपुरिसविसए पुच्छा १७७ तत्थ णं मियग्गामे नयरे एगे जाइअंधे पुरिसे परिवसइ । से णं एगेणं सचक्खुएणं पुरिसेणं पुरओ दंडएणं पकढिज्जमाणे-पकढिज्ज माणे फुट्ट-हडाहड-सीसे मच्छिया-चडगर-पहकरेणं अणिज्जमाणमग्गे मियग्गामें नयरे गेहे-गेहे कोलुण-वडियाए वित्ति कप्पेमाणे विहरइ। १७८ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुव्वाणुपुद्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे मियग्गामे नयरे चंदणपायवे उज्जाणे समोसरिए। परिसा निग्गया। तए णं से विजए खत्तिए इमीसे कहाए लट्ठ समाणे जहा कूणिए तहा निग्गए-जाव-पज्जुवासइ । १७९ तए णं से जाइअंधे पुरिसे तं महयाजणसदं च जणवूह ए जणबोलं च जणकलकलं च सुणेत्ता तं पुरिसं एवं वयासी--"किण्णं देवाणुप्पिया! अज्ज मियग्गामे नयरे इंदमहे इ वा खंदमहे इ वा उज्जाण-गिरिजत्ता इ वा, जओ णं बहवे उग्गा भोगा एगदिसि एगाभिमुहा निग्गच्छंति ?" तए णं से पुरिसे तं जाइअंधं पुरिसं एवं वयासी-नो खलु देवाणुप्पिया! अज्ज मियग्गामे नयरे इंदमहे इ वा-जाव-गिरिजत्ता इ वा, जओ णं बहवे उग्गा भोगा एगदिसि एगाभिमुहा निग्गच्छति । एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे तित्थगरे इहमागए इह संपत्ते इह समोसढे इह चेव मियग्गामे नयरे चंदणपायवे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ। तए णं एए-जाव-निग्गच्छति । १८० तए णं से अंधे पुरिसे तं पुरिसं एवं वयासी-गच्छामो णं देवाणुप्पिया! अम्हे वि समणं भगवं महावीरं वंदामो णमंसामो सक्का रेमो सम्माणेमो कल्लाणं मंगल देवयं चेइयं पज्जुवासामो । तए णं से जाइअंधे पुरिसे तेणं पुरओ दंडएणं पुरिसेणं पकढिज्जमाणे-पकड्ढिज्जमाणे जेणेब समणे भगवं महावीरे तेणेव उवा-' गच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिण-पयाहिणं करेइ, वंदइ नमसइ-जाव-पज्जुवासइ । १८१ तए णं समणे भगवं महावीरे विजयस्स रण्णो तीसे य महइमहालियाए परिसाए मज्झगए विचित्तं धम्ममाइक्खइ । परिसा पडिगया विजए वि गए। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जे? अंतेवासी इंदभूई नामं अणगारे-जाव-संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं से भगवं गोयमे तं जाइअंधं पुरिसं पासइ, पासित्ता जायसड्ढे जाय-संसए जायकोउहल्ले, उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले, संजायसड्ढे संजायसंसए संजायकोउहल्ले, समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पण्णकोउहल्ले उट्ठाए उट्ठ इ, उट्ठत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता नच्चासण्णे नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी"अत्थि णं भंते ! केइ पुरिसे जाइअंधे जायअंधारूवे ?" "हंता अत्थि"॥ भगवया मियापुत्तसरूवनिरूवणं १८२ "कह णं भंते ! से पुरिसे जाइअंधे जायअंधारूवे?" "एवं खलु गोयमा ! इहेव मियग्गामे नयरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नाम दारए जाइअंधे जायअंधारूवे । नत्थि णं तस्स बारगस्स हत्था वा पाया वा कण्णा वा अच्छी बा नासा वा केवलं से तेसि अंगोवंगाणं आगिती आगितिमेते। तए णं सा मियादेवी तं मियापुत्तं बारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणणं पडिजागरमाणी-पडिजागरमाणी विहरइ। गोयमस्स मियापुत्तदसणं, १८३ तए णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-“इच्छामि णं भंते ! अहं तुर्भेहि अब्भणुण्णाए समाणे मियापुत्तं दारगं पासित्तए।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy