SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ६२ धम्मकहाणुओगे छट्ठो खंधो त्ति कट्ट मियं देवि आपुच्छइ, आपुच्छित्ता मियाए देवीए गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता मियग्गामं नयरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उबागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता बंदइ नमसइ, बंदित्ता नमंसित्ता एवं वयासी-- "एवं खलु अहं तुम्भेहि अन्भणुण्णाए समाणे मियग्गामं नयरं मजामझेणं अणुप्पविसामि, जेणेव मियाए देवीए गिहे तेणेव उवागए । तए णं सा मियादेवी मम एज्जमाणं पासइ, पासित्ता हट्ठा, तं चेव सव्व-जाव-पूयं च सोणियं च आहारेइ । तए णं मम इमेयारूवे अज्झथिए चितिए कप्पिए पत्थिए मणोगए संकप्पे समुप्पज्जित्या--अहो णं इमे दारए पुरा पोराणागं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्मागं पावगं फलवितिसं पच्वगुभवमाणे विहरइ। से गं भंते ! पुरिसे पुव्वभवे के आसि ? किं नामए वा किं गोते वा ? कपरंसि गामंसि वा नयरंसि वा? किं वा दच्चा कि वा भोच्चा किं वा समायरित्ता, केसि वा पुरा पोराणागं दुच्चिण्णाणं दुप्पडिक्कंतागं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिबिसेसं पच्चणुभवमाणे विहरइ ?" मियापुत्तस्स एक्काइनामरटुकडकहा १९२ गोयमा ! इ समणे भगवं महावीरे भगवं गोयम एवं वयासो--"एवं खलु गोयमा ! तेगं कालेणं तेणं समएणं इहेब जंबुद्दीवे दीवे भारहे वासे सयदुवारे नामं नयरे होत्था--रिस्थिमियसमिद्धे वण्णओ। तत्थ णं सयदुवारे नयरे धणवई नाम राया होत्था--वण्णओ। तस्स णं सयदुवारस्प्त नयरस्स अदूरसामते दाहिणपुरस्थिमे दिसोभाए विजयवद्धमाणे नामं खेडे होत्था--रिद्धत्थिमियसमिद्धे । तस्त णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि होत्था। तत्थ णं विजयवद्धमाणे खेडे एक्काई नाम रटुकडे होत्या-अहम्मिए अधम्माणुए अधम्मिटू अधम्मक्खाई अधम्मपलोई अधम्मपलज्जणे अधम्मसमुदाचारे अधम्मेणं चेव वित्ति कप्पेमाणे दुस्सीले दुव्वए दुप्पडियाणंदे । से गं एक्काई रटुकडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं आहेवच्छ पोरेवच्वं सामित्तं भट्टित्तं महत्तरगतं आणा-ईसरसेणावच्चं कारेमाणे पालेमाणे विहरइ । इक्काइनामस्स रट्टकडस्स पयापोडणं १९३ तए णं से एक्काई रटुकडे विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहि करेहि य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य देज्जेहि य भेज्जेहि य कुंतेहि य लंछपोसेहि य आलोवणेहि य पंथकोद्देहि य ओवीलेमाणे-ओबोलेमाणे विहम्मेमाणे-विहम्म्मेमाणे तज्जेमाणे-तज्जेमाणे तालेमाणे-तालेमाणे निद्धणे करेमाणे-करेमाणे विहरइ। तए णं से एक्काई रट्टकडे विजयवद्धमाणस्स खेडस्स बहूणं राईसर-तलवर-माइंबिय-कोडुंबिय-इन्भ-सेटि-सेगावइ-सत्थवाहाणं, अणेस च बहूणं गामेल्लगपुरिसाणं बहूसु कज्जेसु य कारणेसु य मंतेसु य गुज्झएसु य निच्छएसु य ववहारेसु य सुणमाणे भणइ 'न सुणेमि', असुणमाणे भणइ 'सुणेमि', पस्समाणे भणइ 'न पासेमि', अपस्समाणे भणइ 'पासेमि', भासमाणे भणइ 'न भासेमि ।' अभासमाणे भणइ 'भासेमि', गिण्हमाणे, भगइ 'न गिण्हेमि', अगिण्हमाणे भणइ 'गिण्हेमि', जाणमाणे भणइ 'न जाणेमि', अजाणमाणे भणइ 'जाणेमि'। तए णं से एक्काई रट्टकडे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहुं पावं कम्म कलिकलुसं समज्जिणमाणे विहरइ । इक्काइस्स असज्झरोगायंका १९४ तए णं तस्स एक्काइस्स रटुकूडस्स अण्णया कथाइ सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तं जहा-- सासे कासे जरे दाहे, कुच्छिसूले भगंदले । अरिसा अजीरए दिट्ठी-मुद्धसूले अकारए । अच्छिवेषणा कण्णवेयणा कंडू उदरे कोटे ॥१॥ तए णं से एक्काई रटुकडे सोलसहि रोगायंकेहि अभिभूए समाणे कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-"गच्छह णं तुब्भे देवाणुप्पिया! विजयवद्धमाणे खेडे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु महया-महया सद्देणं उग्रोसेमाणा-उग्घोसेमाणा एवं वयह--इहं खलु देवाणुप्पिया ! एक्काइस्स रटुकूडस्स सरीरगंसि सोलस रोगायंका पाउम्भूया, तं जहा---सासे-जाव कोढे, तं जो णं इच्छइ देवाणुप्पिया! वेज्जो वा बेज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छिओ वा तेगिच्छ्यिपुत्तो वा एक्काइस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy