SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ७. कुम्मणायं वाराणसीए मयंगतीरद्दहसमीवे मालयाकच्छतोरे पावसियालगा १२२ तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी होत्था--वण्णओ । तीसे णं वाणारसीए नयरोए उत्तरपुरथिमे दिसीभाए गंगाए महानईए मयंग-तीरद्दहे नाम दहे होत्था---अणुपुष्वसुजायवप्प-गंभीरसीयलजले अच्छ-विमल-सलिल-पलिच्छण्णे संछण्ण-पत्त-पुप्फ-पलासे बहुउप्पल-पउम-कुमुय-नलिण-सुभग-सोगंधिय-पुंडरीय-महापुंडरीय सयपत्त-सहस्सपत्त-केसरपुप्फोवचिए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तत्थ णं बहूणं मच्छाण य कच्छमाण य गाहाण य मगराण य संसुमाराण य सयाणि य सहस्साणि य सयसहस्साणि य जूहाई निम्भयाई निरुव्विग्गाइं सुहंसुहेणं अभिरममाणाई-अभिरममाणाई विहरंति। तस्स णं मयंगतीरद्दहस्स अदूरसामंते, एत्थ णं महं एगे मालुयाकच्छए होत्था--वण्णओ। तत्थ णं दुवे पावसियालगा परिवसंति--पावा चंडा रुद्दा तल्लिच्छा साहसिया लोहियपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गबेसमाणा रत्तिवियालचारिणो विया पच्छन्नं चावि चिट्ठति । मयंगतीरे कुम्म १२४ तए णं साओ मपंगतीरद्दहाओ अण्णया कयाई सूरियसि चिरत्यमियंसि लुलियाए संमभाए पविरलमाणुसंसि निसंत-पडिनिसंतसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं-सणियं उत्तरंति, तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वओ समंता परिघोलमाणा-परिघोलमाणा वित्ति कप्पेमाणा विहरंति । १२३ पावसियालगाणं आहारगवेसणं १२५ तयाणंतरं च णं ते पावसियालगा आहारत्थी आहारं गवेसमाणा मालुयाकच्छगाओ पडिणिक्खमंति, पडिणिक्खमित्ता जेणेव मयंगती रद्दहे तेणव उवागच्छंति, उवागच्छित्ता तस्सेव मयंगतीरद्दहस्स परिपेरतेणं परिघोलमाणा-परिघोलमाणा वित्ति कप्पेमाणा विहरति । तए णं ते पावसियालगा ते कुम्मए पासंति, पासित्ता जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए। सियालगं दट्टणं कुम्माणं कायसंहरणं १२६ तए णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति, पासित्ता भीया तत्था तसिया उम्विग्गा संजायभया हत्थे य पाए य गोवाओ य सहि-सएहि काएहि साहरंति, साहरित्ता निच्चला निष्फंदा तुसिणीया संचिट्ठति । तए णं ते पाबसियालगा जेणेव ते कुम्मगा तेणेव उवागच्छंति, उवागच्छित्ता ते कुम्मए सव्वओ समंता उव्वत्तेति परियतेंति आसारेंति संसारेंति चालेंति घट्टेति फंदेति खो ति नहेहि आलुपंति दंतेहि य अक्खोडेंति, नो चेव णं संचाएंति तेसि कुम्मगाणं सरीरस्स किंचि आबाहं वा बाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए । तए णं ते पावसियालगा ते कुम्मए दोच्चं पि तच्चं पि सबओ समंता उब्वत्तेति-जाव-करेत्तए, ताहे संता तंता परितंता निविण्णा समाणा सणियं-सणियं पच्चोसक्कंति, एगतमवक्कमंति, निच्चला निष्फंदा तुसिणीया संचिट्ठति । सियालहि अगुत्त-कुम्मस्स मारणं १२७ तए णं एगे कुम्मए ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं-सणियं एगं पायं निच्छुभइ । तए णं ते पावसियालगा तेणं कुम्मएणं सणिय-सणियं एगं पायं नीणियं पासंति, पासित्ता सिग्धं तुरियं चवलं चंडं जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छति, उवागरिछत्ता तस्स णं कुम्मगस्स तं पायं नोहि आलुपंति बंतेहि अवखो.ति, तओ पच्छा मंसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy