SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ कुम्मणायं ४४९ १२८ च सोणियं च आहारैति, आहारेत्ता तं कुम्मगं सव्वओ समंता उब्वति-जाव-नो चेव णं संचाएंति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा वाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए। तए णं ते पावसियालगा तं कुम्मयं दोच्चं पि पच्च पि सव्वओ समंता उव्वत्तेति-जाव-छविच्छेयं वा करेत्तए, ताहे संता तंता परितंता निविण्णा समाणा सणियं-सणियं पच्चोसक्कंति, दोच्चं पि एगंतमबक्कमंति। एवं चत्तारि वि पाया। तए णं से कुम्मए ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं-सणियं गौवं नीणेइ। तए णं ते पावसियालगा तेणं कुम्मएणं [सणियं सणियं] गोवं नीणियं पासंति, पासित्ता सिग्घं तुरियं चवलं चंडं जइणं वेगियं जेणेव से कुम्मए तेणव उवागच्छंति, उवागच्छित्ता तस्स गं कुम्मगस्स तं गीवं नहेहि [आलुंपंति], दंतेहि कवालं विहाडेंति, विहाडेता तं कुम्मगं जीवियाओ ववरोति, ववरोवेत्ता मंसं च सोणियं च आहारेति । अगुत्ताम्म पडुच्च उवणओ एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे, पंच य से इंदिया अगुत्ता भवंति, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाण य होलणिज्जे निंदणिज्जे खिसणिज्जे गरहणिज्जे परिभवणिज्जे, परलोए वि य णं आगच्छइ--बहूणि दंडणाणि य बहूणि मुंडणाणि य बहुणि तज्जणाणि य बहूणि तालणाणि य बहूणि अंदुबंधणाणि य बहूणि घोलणाणि य बहूणि माइमरणाणि य बहूणि पिइमरणाणि य बहूणि भाइमरणाणि य बहूणि भगिणीमरणाणि य बहूणि भज्जामरणाणि य बहूणि पुत्तमरणाणि य बहूणि धूयमरणाणि य बहूणि सुण्हामरणाणि य, बहूणं दारिदाणं बहूणं दोहग्गाणं बहूणं अप्पियसंवासाणं बहूणं पियविप्पओगाणं बहूणं दुक्ख-दोमणस्साणं आभागी भविस्सति, अणादियं च णं अणवयग्गं दोहमद्धं चाउरंतं संसारकंतारं भुज्जो-भुज्जो अणुपरियट्टिस्सइ-जहा व से कुम्मए अगुत्तिदिए। गुत्तकुम्मस्स सोक्खं १३० तए णं ते पावसियालगा जेणेव से दोच्चे कुम्मए तेणेव उवागछंति, उवागच्छित्ता तं कुम्मगं सव्वओ समंता उव्वत्तेति-जाव छविच्छेयं वा करेत्तए। तए गं ते पावसियालगा तं कुम्मगं दोच्च पि तच्चं पि उव्वसेंति-जाव-नो चेव णं संचायति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा बाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए, ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसं पाउन्भया तामेव दिसं पडिगया। तए णं से कुम्मए ते पाबसियालए चिरगए दूरंगए जाणित्ता सणिय-सणियं गोवं नोणेइ, नीणेत्ता विसावलोयं करेइ, करेत्ता जमगसमग चत्तारि वि पाए नीणेई, नीणेत्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सिग्धाए उद्धृयाए जइणाए छयाए कुम्मगईए वीईवयमाणे-वीईवयमाणे जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ, उवागच्छित्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धि अभिसमण्णागए यावि होत्था। गुत्तकुम्म पडुच्च उवणओ १३१ एवामेव समणाउसो ! जो अम्हं समणो वा समणी वा आयरिय-उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे पंच य से इंदियाइं गुत्ताई भवंति, से णं इहभवे चेव बहूर्ण समणाणं बहूणं समणीणं बहूणं सावगाणं बहणं सावियाण य अच्चणिज्जे बंदणिज्जे नमसणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे भवइ, परलोए वि य णं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पायणाणि य बसणुप्पायणाणि य उल्लंबणाणि य पाविहिइ, पुणो अणाइयं च णं अणवदग्गं दोहमद्धं चाउरतं संसारकतारं वीईवइस्सइ-जहा व से कुम्मए गुत्तिदिए ।' णायाधम्मकहाओ सु० १ अ० ४ । १. वृत्तिकृता समद्धता निगमनगाथा विसएसु इदियाई, रुभंता राग-दोस-निम्मुक्का । पावेंति निव्वुइसुह, कुम्मोव्व मयंगदहसोक्खं ॥१॥ इहरे उ अणत्थ-परंपराओ पावेंति पावकम्मवसा । संसार-सागरगया, गोमाउग्गसियकुम्मोव्व ॥२॥ ध००५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy