________________
मयूरी अंडणायं
११७ एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे पंचमहत्वएसु छज्जीवनिकाएसु निग्गंथे पावयणे संकिए कंखिए वितिगिछसमावण्णे भेयसमावण्णे कलुससमावणे, से णं इहभवे देव समगा बहू समणी बहु सावगाणं बहूणं सावियाण व हल गिरहणिजे परिभवणिज् परलोए वि य णं आगच्छइ बहूणि दंडणाणि य बहूणि मुंडणाणि य बहूणि तज्जणाणि य बहूणि तालणाणि य बहूणि अंदुबंधणाणि य बहूणि घोलणाणि य बहूणि माइमरणाणि य बहूणि पिइमरणाणि य बहूणि भाइमरणाणि य बहूणि भगिणीमरणाणि य बहूणि भज्जामरणाणि य बहूनि पुलमरणानि व बहणि धूयमरणाणि व बहूणि सुण्हामरणाणि म बहूणं वारिहाणं महणं दोहगाणं बहूणं अपियसंवासा बहूणं पिपविण्यओगाणं बहूणं दुख-दोमणरसाणं अभागी भविस्सति, अनादियं च अणययगं वोहम चाउरंत संसारकंतारं भुज्जो - भुज्जो अणुपरियट्टिस्सइ ।
साजुतस्स जिणदत्त पुत्तस्स मयूरसंपत्ती उवणओ य
११८ तए णं से जिणदत्तपुते जेणेव से मयूरी अंडए तेणेव उवागच्छइ, उवागच्छित्ता तंसि मयूरी अंडयंसि निस्संकिए [ निक्कंखिए निव्वितिविछे ?] मुख्यत्तए मम एत्थ कीलावणए मयूरीय भविस्स सि मयूरी-अंड अभि-अभगो उत्ते नो परियते नो आसारेइ नो संसारेइ नो चालेइ तो फंदेइ नो घट्टेइ नो खोभेइ अभिक्खणं अभिक्खणं कण्णमूलंसि नो टिट्टियावेइ । तएषं से मपूरी-अंडयम- जाव-अटिट्टिया विजमाणे काले समएणं उम्मि मयूरी पोय एत्थ जाए। लए से जिनदत्तपु तं मयूरी-यो पास पासिता हट्ट योमएस सहायता एवं बयासी "देवाणुपिया ! हम मयूर-यो मयूर-पोसण- पाओहि दहि अपुणं सारवखमाणा संगमाणा संवह नटुल्स सिखा"। तए णं ते मयूर - पोसगा जिणदत्तपुत्तस्स एयमट्ठ पडिसुर्णेति तं मयूर - पोयगं गण्हंति, जेणेव सए गिहे तेणेव उवागच्छंति, तं मयूरपोय बहूहि मपूर-पोसण-याहि दहि अणुपुष्येणं सारयमाणा संगोवेमाणा संबद्देति दुल्लच सिखात
तए णं से मयूर - पोयए उम्मुवकबालभावे विष्णय-परिणयमेत्ते जोव्वणगमणुपत्ते लक्खण- वंजण-गुणोववेए माणुम्माण-प्पमाणपडिपुण्णपक्खपेणकलावे विचित्तपिच्छसतचंदए नीलकंठए नच्चणसिीलए एगाए चप्पुडियाए कयाए समाणीए अणेगाई नटुल्लगसयाई केकाइयसयाणि य करेमाणे विहरद्द ।
लए णं ते मयूरपोसनातं मपूर-योगं उम्मुनकालभाव-जाब के काइयवाणिय करेमानं पासितानं तं मयूर-योगं गति जिणदत्तपुत्तस्स उवर्णेति ।
११९ तसे निगदत्तपुते सत्यवाहवारए मयूर-योगं उम्मुक्कबालभाव के काइयसपाणि य करेमाणं पालिसा हट्टराई लेखि विपुलं जीवियारिहं पोइदाणं दस बसत्ता पडिविसले ।
&&
४४७
तए से मपूर-पोषणे नगरसपुर्ण एगाए पुडियाए पाए समानीए मंगोला-भंग-सिरोधरे सेवावंगे भवारिय-पणपखे उक्लिदकाइय-कलावे केवकाइयसवाणि मुंचमाणे मच्च ।
लए गं से दत्तपुत्तं ते मयूरोएन पाए नवरीए सिंघाडग-तिग-चउनक-चच्चर-चउम्मूह महापपहे सएहि य साहस्सिएहि यसयताहत्तिएहि पनि जयं करेमाने विहर।
१२१ एवामेव समणाउसो ! जो अहं निग्गंथो वा निग्गंधी वा आयरिय उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पठाइए समाणे पंचमहत्वसु छज्जीवनिकाएसु निग्गंथे पावयणे निस्सकिए निक्कंखिए निव्वितिगिछे से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाण य अच्चणिज्जे वंदणिज्जे नमसणिज्जे पूर्याणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेयं विषएवं पज्जुवासणिज्मे भव
परलोए विपनं नो बहूणि हत्यच्छेयाणि य कन्गच्छेप्रमाणि य नासायाणि य एवं हिययउप्पावणाणि व बसणुष्वायणाणि य उल्लंबणाणि य पाविहिइ, पुणो अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं बीईवइस्सइ । "
णायाधम्मकहाओ सु० १ अ० ३ ।
१. वृत्तिता समुद्धता निगमनगाथा
J
जिणवरभासियभावे भावसच्चे भावओ मदमं नो कुल्मा संदेहं संदेहोऽ णरथहेउ ति ।। १ ।। निस्संदेहतं पुण, गुणहेडं जं तत्र तयं कज्जं । एवं द सेट्ठिया, अंडयाही उदाहरणं ।। २ ।। सत्य महदुव्यलेण तविहायरियविरहओ वा वि नेवमहणतर्पण माणावरणोदयेणं च ॥ ३ ॥ ऊदाहरणासंभवे व सदसु न युज्ज्जा सव्वमयमति तहानि इ चितए मह ॥४॥ अणुवक पराणुग्गह-परायणा जं जिणा जगप्पवरा जिय-राग-दोस- मोहा, य नन्नहा वाइणो तेण ||५||
J
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org