SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ૪૪૦ धम्मंशाणुओगे हो बंधी कत्थई सुई वा दुई वा पत्ति वा अलभमाणे जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता धणं सत्यवाहं एवं बयासी" एवं सामी चहा सत्यवाही देवदिनं वारयं पंजाब-सत्यालंकारविभसियं मम हृत्यंसि बल अहं देववि बार कडीए गिव्हाम, महिला सवाओ गिहाओ पनिमानि बहूहि डिएहि य डिभिवाहि व बारह बारयाहि य कुमारएहि व कुमारियाहि व सद्धि संपरिवृढे जेणेव रायमाणे तेणेव उवागच्छामि, उवागडिता देवनिं दारणं ए ठावेमि, ठावेता हिडिमएहि बजाय कुमारिवाहि सह संपरिबुडे पमते यानि विहरामि । तए णं ८३ तए णं अहं तओ मुहुतंतरस्स जेणेव देवदिने दारए ठविए तेणेव उवागच्छामि, उवागच्छित्ता देवदिनं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गण-गवेसणं करेमि । तं न नज्जइ णं सामी ! देवदिने दारए केणइ नीते वा अवहिते वा अक्खित्ते वा " -- पायवडिए धणस्स सत्यवाहस्स एयमट्ठ निवेदेइ । तए णं से धणे सत्थवाहे पंथयस्स दासचेडगस्स एयमट्ठ सोच्चा निसम्म तेण य महया पुत्तसोएणाभिभूए समाणे परसु-नियत्ते [व] पाय घसल धरणीयसि सम्बंहि सविए । ८२ तए णं से धणे सत्थवाहे तओ महत्तंतरस्स आसत्थे पश्चागयपाणे देवविनरस दारगरस सदओ समंता मग्गण-गवेरुणं करे देवदिन्नस्स दारगस्स कत्थइ सुई वा खुई वा पत वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छड, उवागच्छित्ता महत्थं पाहुडं महिला नगरमुत्तिया तेनेव उबागच्छ, उवागच्छिता तं महार्थ पाहणे, उबणेत्ता एवं वयासी- "एवं देवायिया मम पुसे भद्दाए भारिया असए देवदिधे नाम दारए -जा-बर दुल्हे सणवार, किमंग पुण पासवाए ? तएषं सा भद्दा देवदिनं व्हावं सव्यालंकारविभूतियं बंधगस्त हत्येला जावायवडिए तं मम निवेदे तं इच्छामि णं देवाणुप्पिया ! देवदिन्नस्स दारगरस सदओ समता मग्गण-गवेसणं कथं ।" ! 1 तए णं ते नगरगोत्तिया धणेणं सत्यवाहेणं एवं वृत्ता समाणा सणद्ध-बद्ध-वग्मिय कवया उप्पीलिय- सरासण-पट्टिया पिणद्ध-गविज्जा आविद्ध-विमल-धि-पट्टा गहियाउह-पहरणा धर्षणं सत्यवाहेणं सद्धि रायगिहस्स नगरस्स बासु अइगमणे व जाव-पवासु व मगण-गवेसणं करेमाना रामगिहा नगराओ पडिनिस्वमंति, पडिनिमित्त जेणेव पुराणे जेणेव भग्यरूपए मेव उनागच्छंति, उवागच्छित्ता देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेट्ठ जीवविप्पजढं पासंति, पासित्ता हा हा अहो ! अकज्जमिति । कट्टु देवदिनं दारगं भग्गकूवाओ उत्तारति धस्स सत्यवाहस्स हत्थे बलयंति । विजयलक्करस्स निग्गहो ८४ तए णं ते नगरगुत्तिया विजयस्स तवकरस्स पयमग्गमणुगच्छ माणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति, उवागच्छित्ता मालुयाअयविति, अनुयवितिता विजय सोसवे जीवग्याष्ट्रति, पेहिता अहि-मुट्ठि-जाकोप्परपहार-संभाग- महिय यति करेला करेति, करेला देवविझरस दारमरस आभरणं मेहति व्हित्ता विजयत्स तक्करस्स गोबाए बंधंति, बंधित्ता मालुयाकच्छगाओ पडिणिवखमंति, पडिणिक्खमित्ता जेणेव शयगिहे नयरे तेणेव उवागच्छंति, उवागपिछला रायनियर अणुण्यविसंति, अणुष्यविसिता रायगि नपरे सिधा-लिए-उनक-चच्चर-जम्मू-महागुरुसहारे व डिवापहारे व सवापहारे व निवामाना-निवाएमाणा हारं च धूलि च रूपवरं च उपरि परिमाणा-पकिरमाणा महया-महवा सणं उद्योसेमाणा एवं वयंति-"एस णं देवायिया विजर नाम तक्करे पाचचंडालश्वे भीमतट्रकम्मे आरुसियदित्तरतनयन खरफरूस-महत्ल-विगय-बीमारिए असंपुत्रियउ उदयपण-संतमु भमर-राहुवन्गे निरनुक्कोसे निरणुतावे दारुणे पइए निसंसइए निरशुकंपे अही एतदिट्ठीए बुरेब एगंतधाराए गिद्धेब आमिसलिछे अग्निमिव सत्यभक्खी बालपाए बाल-मारए । तं नो खलु देवाणुप्पिया! एयस्स केइ राया वा रायमच्चे वा अवरज्झइ, नम्नत्थ अप्पणो सयाई कम्माई अवरज्यंति" त्ति कट्टु जेणामेव पारगसाला तेषामेव उपागच्छति उपागच्छता हरिबंध करेति, करेला भतपाणनिरोहं करेति, करेला तिसप्पहारे य छिवापहारे य लयापहारे य निवाएमाणा विहरति । देवदिन्नस्स मोहरणं ८५ तए णं से धणे सत्यवाहे मित्त-नाइ नियग-सयण-संबंधि-परियणं सद्धि रोयमाणे कंदमाणे विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इद्दीसवकार-समुदणं मीहरणं करेति, करेला बहुई लोइयाई मयगकिस्लाई करेति, करेला केगड कालंतरेणं अवगयसीए जाए याfव होत्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy