________________
विजयतषकरणार्य
धणस्स निम्गहो
८६
तए णं से धणे सत्थवाहे अष्णया क्याई लहस्यंसि रायावराहंसि संपलित्ते जाए यावि होत्था ।
तए णं ते नगरगुत्तिया धणं सत्यवाहं गेव्हंति, गण्हिता जेणेव चारए तेणेव उवागच्छंति, उवागच्छित्ता चारगं अणुष्पवेसंति, अणुप्पवेसित्ता विजएणं तवकरेणं सद्धि एगयओ हडिबंधणं करेंति ।
धणस्स घराओ आहाराणयणं
८७ तणं सा भद्दा भारिया कहलं पाउयभाए रमणीए-जाब- उद्वियम्मि सूरे सहस्सरस्सिम्मि विजयरे तेयसा जलते विपुलं असणं पाण साइमं साइमं उपभोग करेड, करेला, भोयणा पश्चिवड, डियमुद करे, करेता एवं च सुरभि[वर]वारिपsिपुण्णं दगवारयं करेइ, करेत्ता पंथयं दासचेडयं सद्दावेद, सहावेत्ता एवं वयासी- - " गच्छह णं तुमं देवाणुप्पिया ! इमं विपुलं असणं पाणं खाइमं साइमं गहाय चारगसालाए धणस्स सत्यवाहस्स उवणेहि ।”
८८
४४१
तए णं से पंथए भद्दाए सत्यवाहीए एवं वृत्ते समाणे हट्टतुट्ठे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुण्णं दगवारयं गेण्ह, सियाओ महापरिणमम परिणिवखमिला राहणं व चारगताला जेणेव धणे सत्थवाहे तेणेव उवागच्छङ, उवागच्छित्ता भोयणपिडयं ठवेइ, ठवेत्ता उल्लंछेइ, उल्लंछेत्ता भोयणं गेण्हइ, गेव्हित्ता भायणाइं ठावेड, ठाfवत्ता हत्थसोयं दलयइ, दलइत्ता धणं सत्यवाहं तेणं दिपुलेणं असण पाणखाइम साइमेणं परिवेसेड ।
विजयतक्करेण संविभागमानं
तए णं से विजए तक्करे धणं सत्यवाहं एवं वयासी -- “तुम्भे णं देवाणुप्पिया ! ममं एयाओ विपुलाओ असण- पाणखाइम साइमाओ संविभागं करेहि।"
धणस्स तम्निषेधो
८९
तए णं से धणे सत्थवाहे विजयं तवकरं एवं वयासी -- “ अवि याइं अहं विजया ! एवं विपुलं असणं पाणं खाइमं साइमं कायाण वा सुणगाण वा बलएज्जा, उक्कुरुडियाए वा णं छड़डेज्जा, नो चेव णं तव पुत्तधायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडणीयस्स पच्चामित्तस्स एलो विपुलाओ असण- पाणखाइम साइमाओ संविभागं करेज्जामि । "
तए णं से धणे सत्थवाहे तं विपुलं असणं पाणं खाइमं साइमं आहारेइ, तं पंथयं पडिविसज्जेइ ।
तए णं से पंथए दासचेडए तं भोयणपिडगं गिण्हइ, गिव्हित्ता जामेव दिसि पाउडभूए तामेव विसि पडिगए ।
आबाधितस्स धणस्स विजयतक्करावेक्या
९०
तए णं तस्स धणस्स सत्यवाहस्स तं विपुलं असणं पाणं खाइमं साइमं आहारियस्स समाणस्स उच्चार पासवणे णं उब्वाहित्था । तणं से धणे सत्यवाहे विजयं लवकर एवं क्यासी "एहि ताव विजया एतमयकमाम अहं उपचार पासव ! जेणं परिवेमि" ।
विजयतक्करेण तन्निसेधो
!
९१लए जिए करे धणं सत्यवाहं एवं बयासी "तु देवाणुप्पिया विपुलं असणं पाणं खाइमं साइमं आहारियास अतिथ उच्चारे वा पासवणे वा ममं णं देवापिया इमेहि बहुहि सम्पहारेहि व शिवापहारेहि य समापहारेहि य तम्हाए य परज्झमाणस्स नत्थि केइ उच्चारे वा पासवणे वा । तं छंदेणं तुमं देवाणुप्पिया ! एगंते अवक्कमित्ता उच्चार पासवणं परिद्ववेहि ।" तणं से धणे सत्थवाहे विजएणं तक्करेणं एवं बुत्ते समाणे तुसिणीए संचिट्ठइ ।
हाए
धणेण पुणो कथिते विजएण संविभागमागणं
लए णं से धर्म सत्यवाहे मुहततरस्स बलियतरागं उच्चार पासवणेणं उज्याहिम्नमाणे विजयं तस्करं एवं बयासी" एहि ताब विजया ! एर्णतमवकमाम जेणं अहं उपचार पासवनं परिमि" ।
[ष० क० ५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org