SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ विजयतक्करणायं ४३९ ७७ तए णं सा भद्दा धणेणं सत्यवाहेणं अब्भगुण्णाया समाणी हट्टतुटु-चितमाणंदिया-जाव-हरिसवस-विसप्पमाणहियया विपुलं असणं पाणं खाइमं साइमं उवक्खडाबेइ, उवक्खडावेत्ता-जाव-धूवं करेइ, करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ । तए णं ताओ मित्त-नाइ-नियग-सयण-संबंधि-परियण-नगरमहिलाओ भदं सत्यवाहिं सब्बालंकारविभूसियं करेंति । तए णं सा भद्दा सत्थवाही ताहि मित्त-नाइ-नियग-सयण-संबंधि-परियण-नगरमहिलियाहि सद्धि तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणी विसाएमाणी परिभाएमाणी परिभुजेमाणी दोहलं विणेइ, विणेत्ता जामेव दिस पाउन्भूया तामेव दिसं पडिगया। तए णं सा भद्दा सत्थवाही संपुण्णदोहल्ला-जाव-तं गब्भं सुहंसुहेणं परिवहइ । पुत्तजम्मणं देवदिन्ने ति नामकरणं य ७८ तए णं सा भद्दा सत्यवाही नवण्हं मासाणं बहुपडिपुण्णाणं अद्धठमाण य राइंदियाणं वीइक्कंताणं सुकुमालपाणिपाय-जाव-दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति, तहेव-जाव-विपुलं असणं पाणं खाइमं साइमं उवक्खडाति, तहेव मित्त-नाइ-नियग-सयण-संबंधि-परियणं भोयावेत्ता अयमेयारूवं गोणं गुणनिप्फण्णं नामधेज करेंति--जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य-जाव-वेसमणपडिमाण य उवाइयलद्धे, तं होउ णं अम्हं इमे दारए देवदिन्ने नामेणं । तए णं तस्स दारगस्स अम्मापियरो नामधेज्ज करेंति देवदिन्ने ति। तए णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवड्डेति । देवदिन्नस्स कीडा ७९ तए णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारगं कडीए गेण्हइ, गेण्हित्ता बहूहि डिभएहि य डिभि याहि य दारएहि य दारियाहि य कुमारएहि य कुमारियाहि य सद्धि संपरिवुडे अभिरमइ। तए गं सा भद्दा सस्थवाही अण्णया कयाइ देवदिन्नं दारयं व्हायं कयबलिकम्मं कय-कोउय-मंगल-पायच्छित्तं सव्वालंकारविभुसियं करेइ, करेत्ता पंथयस्स दासवेडगस्स हत्थयंसि दलयइ । तए णं से पंथए दासचेडए भद्दाए सत्यवाहीए हत्याओ देवदिन्नं दारगं कडीए गेहइ, गेण्हित्ता सयाओ गिहाओ पडिनिक्खमइ, बहि डिभएहि य-जाव-कुमारियाहि य सद्धि संपरिबुडे जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छित्ता देवदिन्नं दारगं एगते ठावेइ, ठावेत्ता बहूहि डिभएहि य-जाव-कुमारियाहि य सद्धि संपरिबुडे पमत्ते यावि विहरइ । ८० देवदिन्नस्स अपहारो विजयतक्करण इमं च णं विजए तक्करे रायगिहस्स नगरस्स बहूणि [अइगमणाणि य निग्गमणाणि य?] वाराणि य अववाराणि य तहेव -जाव-सुन्नघराणि य आभोएमाणे मग्गेमाणे गवेसमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ, उवागच्छिता देवदिन्नं दारगं सव्वालंकारविभूसियं पासइ, पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववण्णे पंथयं दासचेडयं पमत्तं पासइ, पासित्ता दिसालोयं करेइ, करेत्ता देवदिन्नं दारगं गेण्हइ, गेण्हिता कक्खंसि अल्लियावेइ, अल्लियावेत्ता उत्तरिज्जेणं पिहेइ, पिहेत्ता सिग्धं तुरियं चवलं वेइयं रायगिहस्स नगरस्स अवद्दारेण निग्गच्छइ, निग्गच्छित्ता जेणेव जिष्णुज्जाणे जेणेव भग्गकवए तेणेव उवागच्छइ, उवागच्छित्ता देवविन्नं वारयं जीवियाओ ववरोवेइ, ववरोवेत्ता आभरणालंकारं गेण्हइ, गेण्हित्ता देवविन्नस्स दारगस्स सरीरं निष्पाणं निच्चे? जीवविप्पजढं भग्गकूवए पक्खिवइ, पक्खिवित्ता जेणेव मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छित्ता मालयाकच्छयं अणुप्पविसइ, अणुप्पविसित्ता निच्चले निप्फंदे तुसिणीए दिवस खवेमाणे चिद्रह। देवदिन्नस्स गवेसणा ८१ तए णं से पंथए दासचेडए तओ मुहत्तंतरस्स जेणेव देवदिने दारए ठविए तेणेव उवागच्छइ, उवागच्छित्ता देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गण-गवेसणं करेइ । देवविन्नस्स दारगस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy