SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ४३८ धम्मकहाणुओगे छट्ठो खंधो एवं खलु अहं देवाणुप्पिया! तुहिं सद्धि बहूई वासाइं-जाव-देति समुल्लावए सुमहुरे पिए पुणो-पुणो मंजुलप्पणिए। तं णं अहं अहण्णा अपुण्णा अकयलक्खणा एत्तो एगमवि न पत्ता। तं इच्छामि गं देवाणुप्पिया! तुर्भेहि अब्भणुण्णाया समाणी विपुलं असणं -जाव-अणुवड्ढेमि उवाइयं करित्तए । तए णं धणे सत्यवाहे भदं भारियं एवं वयासी--मम पि य णं देवाणुप्पिए ! एस चेव मणोरहे--"कहं गं तुम दारगं वा दारियं वा पयाएज्जासि ?"-भद्दाए सत्थवाहीए एयम४ अणुजाणइ। भद्दाकया नागाईणं पूया ७५ तए णं सा भद्दा सत्यवाही धणेणं सत्थवाहेणं अब्भणुष्णाया समाणी हतचित्तमाणंदिया-जाव-हरिसवस-विसप्पमाण-हियया विपुलं असण-पाण-खाइम-साइम उवक्खडावेइ, उवक्खडावेत्ता सुबहुं पुप्फ-वत्थ-गंधमल्लालंकारं गेण्हइ, गेण्हित्ता सयाओ गिहाओ निग्गच्छइ, निग्गच्छित्ता रायगिहं नयरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता पुक्खरिणीए तीरे सुबहुं पुप्फ-वत्थ-गंध-मल्लालंकारं ठवेइ, ठवेत्ता पुक्खरिणि ओगाहेइ, ओगाहित्ता जलमज्जणं करेइ, करेत्ता जलकोडं करेइ, करेत्ता व्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई पउमाई कुमुयाई गलिणाई सुभगाइं सोगंधियाई पोंडरीयाई महापोंडरीयाई सयवत्ताई सहस्सपत्ताई ताई गिण्हइ, गिण्हित्ता पुक्खरिणीओ पच्चोरहइ, पच्चोरहित्ता तं पुष्फ-वत्थ-गंध-मल्लं गेण्हइ, गेण्हित्ता जेणामेव नागधरए य-जाव-वेसमणघरए य तेणामेव उवागच्छइ, उवागच्छित्ता तत्थ णं नागपडिमाण य-जाव-वेसमणपडिमाण य आलोए पणामं करेइ, ईसि पच्चुण्णमइ, पच्चुण्णमित्ता लोमहत्थगं परामुसइ, परामुसित्ता नागपडिमाओ य-जाव-वेसमणपडिमाओ य लोमहत्थएणं पमज्जइ, पमज्जित्ता उदगधाराए अन्भुक्खेइ, अब्भुक्खेत्ता पम्हल-सूमालाए गंधकासाईए गायाई लूहेइ, लूहेत्ता महरिहं वत्थारुहणं च मल्लारुहणं च गंधारहणं च वण्णारहणं च करेइ, करेत्ता धूवं डहइ, डहित्ता जन्नुपायपडिया पंजलिउडा एवं वयासी"जइ णं अहं दारगं वा दारियं वा पयामि तो णं अहं जायं च दायं च भायं च अवखयणिहि च अणुवड्ढ मि" त्ति कटु उवाइयं करेइ, करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता तं विपुलं असण-पाण-खाइम-साइमं आसाएमाणी विसाएमाणी परिभाएमाणी परिभुजेमाणी एवं च णं विहरइ । जिमिय भुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परम-सुइभूया जेणेव सए गिहे तेणेव उवागया। अदुत्तरं च ण भद्दा सत्थवाही चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु विपुलं असण-पाण-खाइम-साइमं उवक्खडेइ, उवक्खडेता बहवे नागा य-जाव-वेसमणा य उवायमाणी नमसमाणी-जाव-एवं च णं विहरइ । भद्दाए दोहलपूरणं ७६ तए णं सा भद्दा सत्थवाही अण्णया कयाइ केणइ कालंतरेणं आवष्णसत्ता जाया यावि होथा। तए णं तोसे भद्दाए सत्थवाहीए दोसु मासेसु वीइक्कतेसु तइए मासे वट्टमाणे इमेयारवे दोहले पाउन्भूए-- धण्णाओ णं ताओ अम्मयाओ -जाव-कयलक्खणाओ णं साओ अम्मयाओ, जाओ णं विउलं असणं पाणं खाइमं साइमं सुबहुयं पुप्फबत्थ-गंध-मल्लालंकारं गहाय मित्त-नाइ-नियग-सयण-संबंधि-परियण-महिलियाहि सद्धि संपरिबुडाओ रायगिहं नयरं मझमझेणं निग्गच्छंति, निग्गच्छित्ता जेणेव पुक्खरिणी तेणेव उवागच्छंति, उवागच्छित्ता पोक्खरिणि ओगाहेति, ओगाहित्ता बहायाओ कयबलिकम्माओ सव्वालंकार-विभूसियाओ विपुलं असणं पाणं खाइमं साइमं आसाएमाणीओ विसाएमाणीओ परिभाएमाणीओ परिभुजेमाणीओ दोहलं विति।" एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणेव धणे सत्यवाहे तेणेव उवागच्छइ, उवागच्छित्ता धणं सत्थवाहं एवं वयासी-एवं खलु देवाणुप्पिया ! मम तस्स गब्भस्स दोसु मासेसु वीइक्कतेसु तइए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूए-"धण्णाओ णं ताओ अम्मयाओ-जाव-दोहलं विणेति । तं इच्छामि णं देवाणुप्पिया! तुम्भेहि अन्भणुण्णाया समाणी विउलं असणं पाणं खाइमं साइमं सुबहयं पुप्फ-वस्थ-गंध-मल्लालंकारं गहाय-जाब-दोहलं विणित्तए।" "अहासुहं देवाणुप्पिए ! मा पडिबंधं करेहि।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy