SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ विजयतक्क रणाय तस्स णं धणस्स सस्थवाहस्स भद्दा नाम भारिया होत्या-मुकुमालपाणिपाया अहाणपण पंचिदिवसरोरा लवण-वंजण-गुणोववेया मागुम्माण-प्यमाण-परिपुष्ण-सुजाव सवंगसुंदरंगी ससिसोमागार कंत-पियदंसणा मुख्या करयल-परिमिय-तियलिय-यसिया कुंडलिगंडा कोमुह-रणियर-परिपुष्ण-सोमवयणा-सिंगारागार-चारुवेसा संगय-गय- हसिय-मणिय-विहिय-विलास-सललिय संलाबनिशुतोववार-कुसला पासादीया परिसणिज्मा अभिख्या पडिल्वा वंशा अधियाउरी जाणुकोप्परमाया यावि होत्या । तरसणं धनस्त सत्यवहस्त पंचए नाम दासवेडे होत्या सवंगसुंदरंगे मंसोचिए बालीला या होत्या । तए णं से धणे सत्यवाहे रायगिहे नयरे बहूणं नगर-निगम-सेट्ठि-सत्यवाहाणं अट्ठारसह य सेणिप्यसेणीणं बहूसु कज्जेसु य कुडुंबेसु यमंते व जाव-चम्भूए यानि होत्या नियगरस विणं कुटुंबास बहु कन्ले प-जाब-वक्चुए याचि होत्या । ७३ -- राहगिहे विजयतक्करे सत्य णं रामगिहे नपरे विजए नाम तक्करे होत्या-पावचंडाल वे भीमतर रुट्कम्मे आरुसिय- दिस रसनवण खरफरस-महल्ल-विगयश्रीमच्छदादिए असंपुणितंसमुख नमर-राहूयणं निरणुक्कोसे निरणुतावे वागणे पदभए निसंसइए निरणुकंपे अहो एवं सुरेख एवंतधारा निमितल, अग्निमिव सम्भवखी, जलमिव सव्वग्वाही उपचणचण मायानियति-कूट-कव-सह-संपभोग-बहुले चिरनगरविणट्ट -टुसीलावारचरिते यपसंगी मज्जप्पसंगी भोज्नप्यसंगी मंसपसंगी दारुणे हिमवदारए साहसिए संधिण्डेयए उबहिए वित्संबधाई आलीबग नित्यमेव-लहहत्यसंपले परस्स दव्वहरणमि नित्वं अणुबडे, तिब्बवेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य बाराणि य अवबाराणि य छिंडीओ य खंडीओ य नगरनिमणाणि य संक्णानि व निष्पट्टणाणि व जूयखलवाणि व पाणागाराणि य बेसावाराणि व तस्करद्वाणाणि य तक्रधराणि य सिंघाडगाणि य तिगाणि य चउक्काणि य चच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुनधराणि य आमोएमाणे मामाणे पवेसमाणे, बहुजणस्स हिन्देगु य बिसमेतु य बिहरे व बसणे व अभुदएसु य उत्सवेसु य पसवेसु य तिहीसु य छणेसु य जण्णेसु य पव्वणीसु य मत्तपमसस्स य वक्खित्तस्स य वाउलस्स य सुहियस्स य दुहियस्स विदेत्यस्य विवसियस्स य मग्गं च छिद्दं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ । बहिया विय णं रायगिहस्स नगरस्स आरामेसु व उज्माणे व वावियोक्वारिणि दहिय गुंजालिय- सर-सरपंतिय- सरसरपंतिवा व जिज्जाणेसु भग्नदेव मानुवाच्छ व सुसाने य गिरिकंदरे व लेणे व उबद्वाणेगु य बहुजणस्स छितु बनाव-अंतच मग्यमाणे गवेसमाणे एवं चणं विहरइ । ४३७ भद्दाए संताण संपत्तिमणोरहो ७४ तए णं तोसे भद्दाए भारियाए अन्गया कयाह पुम्बरत्तावरतकालसमर्थसि कुटुंबजागरियं जागरमानीए अवमेवास्ये अथिए चिलिए पत्चिए मनोगए संकये समुपज्जत्वा- Jain Education International "अहं धमेणं सत्यबाहेणं सद्धि बहूणि वासाणि सह-फरिस-रस-गंध-वाणि माथुरलगाई कामभोगाई पन्वणुभवमापी बिहामि, मो चेव णं अहं दारगं वा दारियं वा पयामि । तं धण्णाओ णं ताओ अम्मयाओ, संपुण्णाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताजी अम्मयाओ पाओ लामो अम्मपाल, कपलवखणाओ णं ताओ अम्मयाओं, रूपविहवाओ में ताओ अम्मा, तुल माणुस्सए जन्मनीवियफले तासि अम्मयाणं जासि मण्णे नियगकुच्छिभ्याई भणदृद्ध-लुटयाई महरसमुल्लाबाई मम्मपपियाई यणमूला कक्वदेसभा अभिसरमागाई मुढयाई वणर्य पिर्यति त य कोमलकमलोवमेहिं त्येहि गन्डिंग-निवेखियाणि देति समुल्लावए पिए सुमहुरे पुणो- पुणो मंजुलप्पभणिए । तं णं अहं अधण्णा अपुण्णा अकयलक्खणा एत्तो एगमवि न पत्ता । तं सेयं मम कल्लं पाउप्पभाए रमणीए-जाव-उद्वियम्मि सूरे सहस्सर स्विम्मि विषय तेपसा जलते धणं सत्यवाहं पुच्छित्ता ध सत्यवाहेणं अम्मगुष्णाया समाजी सुबह विपुलं असणं पानं बाहमं साइमं उबक्खडावेत्ता सुबह पुण्फ-वत्य-गंध-मल्लालंकारं महाय बहूहिं मित्त-नाइ - नियग-सयण-संबंधि-परियण-महिलाहिं सद्धि संपरिवुडा जाई इमाई रायगिहस्स नयरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुद्दाणि य सिवाणि य वेसमणाणि य, तत्थ णं बहूणं नागपडिमाण य-जाव-वेसमणपडिमा य महरिहं पुष्करुचयिं करेता जनुपाधपडियाए एवं वइत्तए-जहं देवाव्यिया ! वारनं वा दारि वा पाि तो णं अहं तुब्भं जायं च दायं च भायं च अक्खयहिं च अणुवड्ढेमि त्ति कट्टु उवाइयं उवाइत्तए । एवं संपेहेइ, संपेहेत्ता कल पाउप्पभाए रखनोए-जाव-उद्वियमि पूरे सहस्सरस्सिम्मि दिणयरे तेवसा जलते जेणामेव धणे सत्यवाहे लेणामेव उवागण्डद उवागच्छित्ता एवं वयासी- For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy