SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे छट्ठो खंधो तए णं से कूणिए राया हारोत्थय-सुकय-रइयवच्छे-जाव-सेयवरचामराहि उम्बमाणीहि-उखुश्वमाणीहि हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिडे महयाभडचडगरविंदपरिक्खित्ते जेणेब महासिलाकंटए संगामे तेणेव उवागच्छइ, उवागच्छित्ता महासिलाकंटगं संगामं ओयाए। पुरओ य से सक्के देविदे देवराया एगं महं अभेज्जकवयं वइरपडिरूवगं विउव्वित्ताणं चिटुइ । एवं खलु दो इंदा संगाम संगामेंति, तं जहा-देविदे य, मणुइंदे य । एगहत्थिणा वि णं पभू कूणिए राया जइत्तए, एगहत्थिणा वि णं पभू कुणिए राया पराजिणित्तए । मल्लई-लेच्छ ईणं पराजयो ६८ तए णं से कूणिए राया महासिलाकंटगं संगाम संगामेमाणे नव मल्लई नव लेच्छई-कासी-कोसलगा अट्ठारस वि गणरायाणो हय-महिय-पवरवीर-घाइए-विवडिचिध-द्धयपडागे किच्छपाणगए दिसोदिसि पडिसेहित्था। महासिलाकंटयसंगामस्स सहत्थो, संगामनिहयमणुस्साणं गई य ६९ से केणटुणं भंते ! एवं बुच्चइ--महासिलाकंटए संगामे, महासिलाकंटए संगामे ? गोयमा ! महासिलाकंटए णं संगामे वट्टमाणे जे तत्थ आसे वा हत्थी वा जोहे वा सारही वा तणेण वा कट्टण वा पत्तेण वा सक्कराए वा अभिहम्मति, सव्वे से जाणेइ महासिलाए अहं अभिहए। से तेण?णं गोयमा! एवं वुच्चइ--महासिलाकंटए संगामे । ७० महासिलाकंटए णं भंते ! संगामे बद्रमाणे कति जणसयसाहस्सीओ बहियाओ? गोयमा ! चउरासोई जणसयसाहस्सीओ बहियाओ। ते णं भंते ! मणुया निस्सीला निग्गुणा निम्मेरा निप्पच्चक्खाणपोसहोववासा रुट्ठा परिकुविया समरवहिया अणुबसंता कालमासे कालं किच्चा कहिं गया ? कहि उबवण्णा ? गोयमा ! उस्सण्णं नरग-तिरिक्खजोणिएसु उबवण्णा । भगवई श० ७ उ० ९ । ५. विजयतक्करणायं रायगिहे धणसत्यवाहे भद्दा य भारिया ७१ तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था-वण्णओ। तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरथिमे दिसीभाए गुणसिलए नाम चेइए होत्था--वण्णओ। तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते, एत्थ णं महं एगं जिण्णुज्जाणे यावि होत्था-विणटुदेवउल-परिसडियतोरणघरे नाणाविहगुच्छ-गुम्म-लया-वल्लि-वच्छच्छाइए अणेग-वालसय-संकणिज्जे यावि होत्था। तस्स णं जिण्णुज्जाणस्स बहुमज्झदेसभाए, एत्थ णं महं एगे भग्गकूवे यावि होत्था। तस्स णं भग्गकवस्स अदूरसामंते, एत्थ णं महं एगे मालुयाकच्छए यावि होत्था-किण्हे किण्होभासे-जाव-रम्मे महामेहनिउरुंबभूए बहहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य तणेहि य कुसेहि य खाणुएहि य संछण्णे पलिच्छण्णे अंतो झुसिरे बाहिं गंभीरे अणेग-वालसय-संकणिज्जे यावि होत्था। ७२ तत्थ णं रायगिहे नयरे धणे नामं सत्थवाहे--अड्ढे दित्ते वित्थिण्ण-विउल-भवण-सपणासण-जाण-वाहणाइण्णे बहुदासी-दास-गो__महिस-गबेलगप्पभूए बहुधण-बहुजावरूवरयए आओग-पओग-संपउते विच्छड्डिम-विउल-भत्तपाणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy