SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ रहमुसलसंगामे कालाइमरणकहा ४३१ तए णं से कूणिए राया अन्नया कयाइ कालाईए दस कुमारे सद्दावेइ, सद्दावेत्ता रज्जं च-जाव-जणवयं च एक्कारसभाए विरिंचइ, विरिचित्ता सयमेव रज्जसिरि करेमाणे पालेमाणे विहरइ। कूणियसहोयरस्स वेहल्लस्स सेयणयगंधहत्यिकोलाए वण्णवाओ ४३ तत्थ णं चंपाए नयरीए सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाम कुमारे होत्था, सोमाले-जाव-सुरूवे। तए णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गन्धहत्थी अट्ठारसवंके हारे पुवदिन्ने । तए णं से बेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरपरियालसंपरिवुडे चंपं नरि मझमझेणं निग्गच्छइ, निग्गच्छिता अभिक्खणं अभिक्खणं गंगं महाणई मज्जणयं ओयरइ। तए णं सेयणए गंधहत्थी देवीओ सोंडाए गिण्हइ, गेण्हित्ता अप्पेगइयाओ पुढे ठवेइ, अप्पेगइयाओ खंधे ठवेइ, एवं कुम्भे ठवेइ, सोसे ठवेइ, दंतमुसले ठवेइ, अप्पेगइयाओ सोंडागयाओ अंदोलावेइ, अप्पेगइयाओ दंतंतरेसु नीणेड, अप्पेगइयाओ सीभरेणं ण्हाणेइ, अप्पेगइयाओ अणे!ह कोलावणेहि कोलावेइ । तए णं चंपाए नयरीए सिंघाडगतिगचउपकचरचरमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ-जाव-परूवेइ--"एवं खलु, देवाणुप्पिया! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अन्तेउर० तं चेव-जाव-अणेहि कोलावणएहि कीलावेइ। तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरड, नो कूणिए राया।" । नियभज्जापउमावइअणुरोहण कणियस्स वेहल्लसमक्खं पुणो पुणो हत्थीमगरणं हारमग्गणं च ४४ तए णं तीसे पउमावईए देवीए इमोसे कहाए लट्ठाए समाणीए अयमेयारूबे-जाव-समुप्पज्जित्था--"एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणा-जाव-अणेगेहि कोलावणएहि कोलावेइ । तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरइ, नो कूणिए राया। तं किं णं अम्हं रज्जेण वा-जाव-जणवएण वा, जई णं अम्हं सेयणगे गंधहत्थी नत्थि, तं सेयं खलु ममं कुणियं रायं एयमटुं विनवित्तए" त्ति कटु एवं संपेहेइ संपेहेत्ता जेणेव कणिए राया, तेणेव उवागच्छइ, उवागच्छित्ता करयल-जाव-एवं वयासी--"एवं खल, सामी! वेहल्ले कुमारे सेयणएण गंधहत्थिणा-जाव-अणेहिं कोलावणएहिं कीलावेइ। तं कि णं अम्हं रज्जण वा-जाव-जणवएण वा, जइ णं अम्हं सेयणए गंधहत्थी नत्थि ?' तए णं से कूणिए राया पउमावईए एयमढें नो आढाइ, नो परियाणाइ, तुसिणीए संचिट्ठइ । तए णं सा पउमावई देवी अभिक्खणं अभिक्खणं कृणियं रायं एयमझें विनवेइ। तए णं से कूणिए राया पउमावईए देवीए अभिक्खणं अभिक्खणं एयमट्ठ विघ्नविज्जमाणे अन्नया कयाइ वेहल्लं कुमारं सद्दावेइ, सद्दावेत्ता सेयणगं गंधहत्यि अट्ठारसर्वकं च हारं जायइ । तए णं से वेहल्ले कुमारे कुणियं रायं एवं वयासी--"एवं खलु सामी ! सेणिएणं रन्ना जीवंतेणं चेव सेयणए गंधहत्थी अट्टारसर्वके य हारे दिन्ने । तं जइ णं, सामी ! तुम्भे ममं रज्जस्स य-जाव-जणवयस्स य अद्धं दलयह, तो णं अहं तुन्भं सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं दलयामि ।" तए णं से कुणिए राया वेहल्लस्स कुमारस्स एपमठें नो आढाइ, नो परिजाणइ, अभिक्खणं अभिक्खणं सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं जायइ । कणियभीयस्स वेहल्लस्स चेड़गनिस्साए वेसालीए अवत्थाणं ४५ तए णं तस्स वेहल्लस्स कुमारस्स कणिएणं रन्ना अभिक्खणं अभिक्खणं सेयणगं गंधहत्थि अट्टारसवंकं च हारं० । एवं अक्खिविउ कामे णं, गिहिउकामे णं, उद्दालेउकामे णं ममं कणिए राया सेयणगं गंधहत्थि अट्ठारसवंकं च हारं । तं-जाव-न उद्दालेइ ममं कूणिए राया, ताव सेयणगं गंधहत्थि अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवगरणमायाए चंपाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy