SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ४३० धम्मकहाणुओगे छट्ठो खंधो तए णं ते कालाईया दस कुमारा कुणियस्स कुमारस्स एयम→ विणएणं पडिसुगंति । तए णं से कूणिए कुमारे अन्नया कयाइ सेगियस्स रनो अन्तरं जाणइ, जाणित्ता सेणियं रायं नियलबंधणं करेइ, करेता अप्पाणं महया महया रायाभिसेएणं अभिसिंचावेइ । तए णं से कुणिए कुमारे राया जाए मया मया । कुणियस्स चेल्लणासयासाओ अप्पाणं पइ सेणियस्स सिणेहावगमो ३९ तए णं से कूणिए राया अन्नया कयाइ व्हाए-जाव-सव्वालंकारविभूसिए चेल्लगाए देवीए पायवंदए हव्वमागच्छइ तए णं से कूणिए राय, चेल्लणं देवि ओहय-जाव-झियायमाणि पासइ, पासिता चेल्लणस्ए देवीए पायग्गहणं करेइ, करेत्ता चेल्लणं देवि एवं बयासी"किं णं, अम्मो ! तुम्हं न तुट्ठी वा न ऊसए वा न हरिसे वा न आणंदे वा, जं णं अहं सयमेव रज्जसिरि-जाव-विहरामि ?" तए णं सा चेल्लणा देवी कुणियं राय एवं वयासी--"कहं णं, पुत्ता! ममं तुट्टी वा ऊसए वा हरिसे वा आणंदे वा भविस्सइ, जं गं तुमं सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरतं नियलबंधणं करित्ता अप्पाणं महया रायाभिसेएणं अभिसिंचावेसि ?" तए णं से कुणिए राया चेल्लणं देवि वयासो-"धाएउकामे णं, अम्मो? मम सेणिए राया, एवं मारेउ० बंधिउ० निच्छुभिउकाभे णं अम्मो ! ममं सेणिए राया। तं कहं णं, अम्मो ! ममं सेणिए राया अच्चंतनेहाणुरागरत्ते?" तए णं सा चेल्लणा देवी कुणियं कुमार एवं वयासी--"एवं खल, पुत्ता । तुमंसि ममं गम्भे आभूए समाणे तिण्हं मासाणं बहुपडिपुण्णाणं ममं अयमेयारूवे दोहले पाउम्भए "धन्नाओ जं ताओ अम्मयाओ-जाव-अंकपडिचारियाओ, निरवसेसं भाणियव्वं-जाव-जाहे वि य णं तुम वेयणाए अभिभूए, महया-जाव-तुसिणीए संचिट्ठसि । एवं खलु, पुत्ता! सेणिए राया अच्चंतनेहाणुरागरते।" कणियस्स सेणियबंधणछेयणत्थं गमणं ४० तए णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमलै सोच्चा निसम्म चेल्लणं देवि एवं वयासी-"दुटु णं, अम्मो! मए कयं सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं करतेणं । तं गच्छामि णं सेणियस्स रनो सयमेव नियलाणि छिन्दामि" ति कट्ट परसुहत्थगए जेणेव चारगसाला तेणेष पहारेत्थ गमणाए। सेणियस्स तालपडविसभक्खणं मरणं च ४१ तए णं सेणिए राया कूणियं कुमारं परसुहत्थगयं एज्जमाणं पासइ, एवं बयासी--"एस णं कणिए कुमारे अपत्थियपत्थिए-जावा सिरिहिरिपरिवज्जिए परसुहत्थगए इह हव्वमागच्छइ । तं न नज्जइ णं ममं केणइ कुमारेणं मारिस्सई" त्ति कटु भीए-जावसंजायभए तालपुडगं विसं आसगंसि पक्खिवइ । तए णं से सेणिए राया तालपुडगविसंसि आसगंसि पक्खित्ते समाणे मुहुत्तंतरेण परिणममाणंसि निप्पाणे निच्चेठे जीवविप्पजढे ओइण्णे । कुणियस्स सोगो सोगावगमो नियभाउएसु रज्जविभयणं च ४२ तए णं से कृणिए कुमारे जेणेव चारगसाला तेणेव उवागए, उवागच्छित्ता सेणियं रायं निप्पाणं निच्चेटु जीवविप्पजढं ओइण्ण पासइ, पासित्ता महया पिइसोएणं अप्फुण्णे समाणे परसुनियत्ते विव चंपगवरपायवे धस ति धरणीयलंसि सव्वंहिं संनिवडिए । तए णं से कृणिए कुमारे महत्तंतरेण आसत्ये समाणे रोयमाणे कंदमाणे सोयमाणे विलवमाणे एवं वयासो--"अहो णं मए अधन्नेणं अपुण्णणं अकयपुग्णणं दुठ्ठकयं सेणियं रायं पियं देवयं अच्चंतनेहाणुरागरतं नियलबंधणं करतेणं । मममूलागं चेव णं सेणिए राया कालगए" त्ति कटु ईसरतलवर-जाव-संधिवालसद्धि संपरिवुडे रोयमाणे ३ महया इड्ढीसक्कारसमुदएणं सेणियस्स रन्नो नीहरणं करेइ। तए णं से कूणिए कुमारे एएणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अन्नया कयाइ अंतेउरपरियालसंपरिवुड़े सभंडमतोवगरणमायाए रायगिहाओ पडिनिक्खमइ, जेणेव चंपानयरी, तेणेव उवागच्छइ, तत्थ वि णं विउलभोगप्तमिइसमन्नाए गए कालेणं अप्पसोए जाए यावि होत्था । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy