SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ रहमुसलसंगामे कालाइमरणकहा ४२९ याए उज्झावित्तए" एवं सपेहेइ संपेहित्ता दासचेडिं सद्दावेइ, सहावेत्ता एवं वयासी--"गच्छह णं तुमं, देवाणुप्पिए, एयं दारगं एगते उक्कुरुडियाए उज्झाहि"। तए णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करयल०-जाव-कटु चेल्लणाए देवीए एयम8 विणएणं पडिसुणेइ, पडिसुणेत्ता तं दारगं करयलपुडेणं गिण्हइ, गेण्हित्ता जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं एगते उक्कुरुडियाए उज्झाइ। तए णं तेणं दारगेणं एगते उक्कुरुडियाए उज्झिएणं समाणेणं सा असोगवणिया उज्जोविया यावि होत्था। सेणियउवालंभियाए चेल्लणाए नियपुत्तसारक्खणं ३५ तए णं से सेणिए राया इमीसे कहाए लद्ध? समाणे, जेणेव श्रसोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं एगते उक्कुरुडियाए उज्झियं पासेइ, पासित्ता आसुरुत्ते-जाव-मिसिमिसेमाणे तं दारगं करयलपुडेणं गिण्हइ, गेण्हित्ता जेणेव चेल्लणा देवी, तेणेव उवागच्छइ, उवागच्छित्ता चेल्लणं देवि उच्चावयाहि आओसणाहिं आओसइ, आओसेत्ता उच्चावयाहिं निभच्छणाहि निब्भच्छेइ, एवं उद्धंसणाहिं उद्धंसेइ, उद्धंसेत्ता एवं वयासी--"किस्स गं तुम मम पुत्तं एगते उक्कुरुडियाए उज्झावेसि ?" त्ति कट्ट चेल्लणं देवि उच्चावयसवहसावियं करेइ, करेत्ता एवं वयासी--"तुमं णं, देवाणुप्पिए ! एवं दारगं अणुपुव्वेणं सारक्खमाणो संगोवेमाणी संवड्ढेहि"। तए णं सा चेल्लणा देवी सेणिएणं रन्ना एवं वुत्ता समाणी लज्जिया विलिया विड्डा करयलपरिग्गहियं सेणियस्स रन्नो विणएणं एयमट्ट पडिसुणेइ, पडिसुणेत्ता तं दारगं अणुपुब्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेइ । सेणिएणदारयस्स वेयणानिवारणं ३६ तए णं तस्स दारगस्स एगते उक्कुरुडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडपिच्छएण दूमिया यावि होत्था, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्सावेइ। तए णं से दारए वेयणाभिभूए समाणे महया महया सद्देण आरसइ। तए णं सेणिए राया तस्स दारगस्स आरसियसह सोच्चा निसम्म जेणेव से दारए, तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं करयलपुडेणं गिण्हइ, गिण्हित्ता अग्गंगुलियं आसयंसि पक्खिवइ, पक्खिवित्ता पूयं च सोणियं च आसएणं आमुसेइ।। तए णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिट्टइ। जाहे वि य णं से दारए वेयणाए अभिभूए समाणे महया महया सद्देणं आरसइ, ताहे वि य णं सेणिए राया, जेणेव से दारए, तेणेव उवागच्छइ, उवागच्छिता तं दारगं करयलपुडेणं गिण्हइ, तं चेव-जाव-निव्वेयणे तुसिणीए संचिट्ठइ । दारयस्स 'कूणिय' नामकरणं, कूणियस्स तारुण्णाइ य ३७ तए णं तस्स दारगस्स अम्मापियरो तइए दिवसे चन्दसूरदरिसणियं कारेंति-जाव-संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिप्फन्नं नामधेनं करेंति--"जहा णं अम्हं इमस्स दारगस्स एगते उक्कुरुडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कुडपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं कूणिए कूणिए"। तए णं तस्स बारगस्स अम्मापियरो नामधेज्ज करेंति 'कुणिय' ति। तए णं तस्स कुणियस्स आणुपुव्वेणं ठिइवडियं च, जहा मेहस्स-जाव-उप्पि पासायवरगए विहरइ। अटुओ दाओ। सेणियं गुत्तिबंधणं करेत्ता कणियस्स रज्जसिरीसंपत्ती ३८ तए णं तस्स कूणियस्स कुमारस्स अन्नया पुव्वरत्ता-जाव-समुप्पज्जित्था-"एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रज्जसिरि करेमाणे पालेमाणे विहरित्तए, तं सेयं खलु मम सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महया महया रायाभिसेएणं अभिसिंचावित्तए" त्ति कट्ट एवं संपेहेइ, संपेहेत्ता सेणियस्स रनो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाण विहरइ। तए णं से कूणिए कुमारे सेणियस्स रन्नो अंतरं वा-जाव-मम्म वा अलभमाणं अन्नया कयाइ कालाईए दस कुमारे नियघरे सद्दावेइ, सद्दावेत्ता एवं वयासी--"एवं खलु, देवाणुप्पिया ! अम्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रज्जसरि करेमाणा पालेमाणा विहरित्तए, तं सेयं खलु देवाणुप्पिया! अम्हं सेणियं रायं नियलबंधणं करेत्ता रज्जं च रट्ट च बलं च वाहणं च कोसं च कोट्ठागारं च जणवयं च एक्कारसभाए विरचित्ता सयमेव रज्जसिरि करेमाणाणं पालेमाणाणं-जाव-विहरित्तए"। अम्हे सेणियस्स रन्नो वाण करता रज्जं च नाव-विहरितए" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy