SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ४२८ अभयकुमारजुतीए चेल्लणादोहवपूरणं २२ मंच अभए कुमारे व्हाए-जाव- सरीरे सयाओ गिहाओ पडिमियम, पडिनिमित्ता जेणेव बाहिरिया उबट्ठाणसाला, जेणेव सेणिए राया, तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं ओहय जाव-झियायमाणं पासइ, पासित्ता एवं वयासी -- 'अन्नया णं, ताओ तुम्भे ममं पासिता हट्ट जाव-हिवया भवह, कि पं ताओ, अन्ज तुग्ने ओह-जाव- मियाह ? तं ज णं अहं ताओ ! एयमस्त अरिसाए, तो तुम्भे मम एवम जहाभूयमवित संविद्धं परित जाणं अहं तस्स अस्स अंतगमणं करेमि । धम्महाओगे छो बंधी तए णं से सेणिए राया अभयं कुमारं एवं वयासी- 'नत्थि णं, पुत्ता, से केइ अट्ठ, जस्स णं तुमं अणरिहे सवणयाए। एवं खलु, पुता । तब लमापाए बेलगाए देबीए तस्स ओराला जाव महामुमिणरस तिन्हं मासानं बहु-पडिपुष्याणं जाव जामो नं मम उपरक्लीमंसेहि सोहि जादहलं विमेति तए णं सा चेल्लमा देवी तंसि दोहति अविणिज्जमानंसि सुनका जाबलिए अहं पुसा! तस्स दोहलस्स संपत्तिनिमित्त बहह आएहि य-जाय दिई वा विदमाणे अहव० जाव शिवामि । तणं से अभए कुमारे सेणियं रायं एवं वयासी'मा णं, ताओ ! तुब्मे ओहह्य० - जाव-झियाह, अहं णं, तहा जत्तिहामि, जहा णं मम चुल्लमाउपाए लगाए देवीए तरस दोहलस्स संपत्ती भविस्स सि कट्टु सेणियं रायं ताहि इद्वाहि-जावसमासासेइ, समासासेला जेणेव सए मिहे, ते उगच्छद उवागता अमितरए रहस्यए हामिले पुरिये सहावेद, सहावेत्ता एवं वासी'गच्छह णं तुम्भे, देवाणुप्पिया, सूणाओ अल्लं मंसं रुहिरं बत्थिपुडगं च गिन्हह । तए णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं बुत्ता समाणा हट्टतुट्ठ-जाव- पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिणिक्खमंति, परिनिमित्ता जेणेव गुणा तेणेव उपागच्छति उवागच्छिता अल्लं मंसं रुहिरं बत्चिपुदवं च हित मेहता जेव अमर कुमारे, तेणेव उपागच्छति, उपागच्छत्ता करवल से अल्लं मंसं हि उयति । तए णं से अभए कुमारे तं अल्लं मंसं रुहिरं अप्पकप्पियं करेइ, करेत्ता जेणेव सेणिए राया तेणेव उवागच्छ, उवागच्छित्ता सेणियं रावं रहस्सिमयं समपिसि उत्तापयं निवज्जावेद, निवन्नावइत्ता सेणियस्स उबरवतीसुतं अल्लं मंसं रुहिरं विरवेद, विरविता एवं वेद, बेठेला सर्वतीकरण करेड़, करेला चेल्लणं देवि उपि पासाए अबलोवणवरणयं ठवावेद, उवावित्ता चेल्लणाए देवीए अहे सपक्खं सपडिदिसि सेणियं रायं सयणिज्जंसि उत्ताणगं निवज्जावेद, सेणियस्स रनो उयरवलिमसाई कप्पणिकप्पियाई करेs, करेत्ता से य भायणंसि पक्खिवइ । ए से सेनिए राया अलियमुच्छ्यिं करेद्र, करेता मुततरेण अन्नमने सदि संवमाणे चि । 21 तएण से अभयकुमारे सेनियस्स रनो उपरचलिसाई मिन्हेड, गेहिता जेणेव वेल्लणा देवी, तेणेव उवागच्छन, उनागच्छिता चेल्लणाए देवीए उवणेइ । एणं सा चेल्लमा देवी सेनियस रम्रो तेहि उपरवलिमंसेहि सोल्लेहि-जाव-दोहलं विमेद तसा चेल्लमा देवी संपुष्पदोहला एवं संमाणिपहला विविहला तंग हंसुणं परिवहद। चेल्लणाए गम्भ पाडणपयते निष्फलाध्यासो ३३ तए णं तीसे चेल्लणाए देवीए अन्नया कयाइ पुध्वरत्तावरत्तकालसमयंसि अयमेयारूवे - जाव-समुप्पज्जित्था - " जइ ताव इमेणं दारएणं गभगएणं चैव पिउनो उपरबनिमंसानि खादयामि तं सेयं खलु भए एवं गन्धं साहित्तए वा पाडितए वा गातिए वा विसिलए वा" एवं संपेद संहिता बहू गम्मतायगेहि गमपाडणेहि गम्यमाणेहि य गम्मविद्धसहि गर्भ साडितए वा पाडित्तए वा गालित्तए वा विद्धंसितए वा, नो चेव णं से गढभे सडइ वा पडइ वा गलइ वा विद्धंसइ वा । तए गं सा बेल्लमा देवी तंग जाहे तो संचाएद बहूहि गम्मसाइएहि बजाव-गमविदंसहि व साहितए वा जाय-विद्धसिए वा, ताहे संता तंता परितंता निव्विण्णा समाणी अकामिया अवसवसा अट्टबसट्टदुहट्टा तं गन्धं परिवहह । चेल्लणाए उक्कुरुडियाए दारय-उज्झणं ३४ तए णं सा चेल्लणा देवी नवहं मासाणं बहुपडिपुण्णाणं जाव-सोमालं सुरूवं दारगं पयाया । तए णं तीसे चेल्लाए देवीए इमे एयारूवे - जाव- समुप्पज्जित्था - "जह ताव इमेणं दारएणं गन्भगएणं चेव पिउणो उपरवलिमसाइं खाइयाई, तं न नज्जइ णं एस बारए संवढमाणे अम्हं कुलस्स अंतकरे भविस्सइ । तं सेयं खलु अम्हं एयं दारगं एगंते उक्कुरुड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy