SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ रहमुसलसंगामे का लाइम रणकहा कालकुमारनरयगगमण हेउ निरूव कूणियचरियंतभ्गयं भगवओ परूवणं ३० तेणं काले तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धत्थि मियसमिद्धे ० । तत्थ णं रायगिहे नयरे सेजिए नाम राया होत्था, महया० । तस्स णं सेणियस्स रनो नंदा नामं देवी होत्था, सोमाला ० - जाव- विहरइ । " तरस णं सेगियस्स रनो नंदाए देवीए असए अभए नाम कुमारे होत्या, सोमाले जाव सुरूबे, साम-दाम-प-चण्ड० महा-चिलो-जाब- रज्जपुराए चितए यादि होत्या तस्स णं सेणियस्स रनो चेल्लणा नामं देवी होत्या, सोमाला जाव-विहरइ । चेल्लणाए सेणियमंसभक्खणदोहले सेणियस्स चिंता ३१ तए णं सा चेल्लणा देवी अन्नया कयाइ तंसि तारिसयसि वासघरंसि जाव सीहं सुमिणे पासित्ताणं पडिबुद्धा, सुमिणपाढगा पडिविसज्जिया - जाव- चेल्लणा से वयणं पडिच्छित्ता जेणेव सए भवणे, तेणेव अणुपविट्ठा । तए णं तोसे बेल्लाए देवीए अनया क्याइ तिष्टं मासाणं बहुपडिपुणाणं अयमेयारूये बोले पाए अम्मयाओ- जाव- जम्मजीविले जालो णं सेणियस्स रनो उपरवतीमंसेहि सोल्लेहि व तलिएहि व भजिएहि पन्च आसाएमाणीओ-जाव- परिभाएमाणीओ दोहलं पविणेति" । ४२७ जहा पभावई, जाव तणं सा चेल्लणा देवी तंसि दोहलंसि अविणिज्जमानंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा यही मंचियनयणवयणकमला जहोचियं पुष्फक्ल्यगन्धमालंकार अपरिभुजमाणी करतलमलिय य्य कमलमाला ओह्मणसंकप्पा - जाव- झियाइ । "नाओ गं ताओ मुरं च जाय लए णं तीसे बेल्लणाए देवीए अंगपडियारियाओं के देवि सुबकं भुखं जाय-झियायमाणि पासंति, पासिता जेणेव सेगिए राया तेणेव उवागच्छति, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु सेणियं रायं एवं वयासी -- "एवं खलु, सामी, चेरणा देवी, न याणामो केणइ कारणेणं सुक्का भुवखा जाव-लिया" । तए णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमट्ठ सोच्चा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी, तेणेव उवागच्छता बेल्लणं देवि सुबकं भूषणं जाव-मियायमाणि पासिता एवं वयासी कि गं तुमं देवापिए, मुक्का व-झियासि ?" वाग भुक्खा - जाव तए णं सा चेल्लणा देवी सेणियस्स रन्ना एयमट्ठ नो आढाइ, नो परियाणाइ, तुसिणीया संचिट्ठइ । तए णं से सेणिए राया चेल्लणं देवि दोच्चं पि तच्चं पि एवं वयासी- 'किं णं अहं देवाणुप्पिए, एयमट्ठस्स नो अरिहे सवणयाए, जं गं तुमं एयमट्ठ रहस्सी करेसि ? " Jain Education International तए णं सा चेल्लणा देवी सेणिएणं रन्ना बोच्चं पि तच्चं पि एवं बुत्ता समाणी सेणियं रायं एवं वयासी- 'नत्थि णं, सामी ! से hs अट्ठ, जस्स णं तुम्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए । एवं खलु सामी ! ममं तस्स ओरालस्स नाव- महामुमिणस्स तिष्टं मासा बहुपणानं अवमेवाहले दोहले पाउएनाओ णं ताओ अम्मयाओ, जाओ णं तुम् उपरवलिमहि सोएहि बजाय दोहतं विशेति तए णं अहं सामी संसि मोहति अभिमानंसि मुक्का मुक्खा-जाबझियामि' । For Private & Personal Use Only तए णं से सेणिए राया चेल्लणं देवि एवं वयासी--' मा णं तुमं, देवाणुप्पिए, ओहय० - जाव-झियाहि । अहं णं तहा जत्तिहामि जहा णं तब दोहनरस संपत्ती भवरस' तल देवि ताहि इद्वाहि कन्ताहि विवाह मणुग्राहि मगामाहि ओरालाहि कल्लाहिं सिवाह धन्नाहिं मंगल्लाहि मियमहुरसस्सिरीयाहि वग्गूहि समासासेइ, समासासेत्ता चेल्लणाए देवीए अंतियाओ डिणिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला, जेणेव सीहासणे, तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्यामिहे निसीय, तस्स दोहलस्स संपत्तिनिमित्तं बहूहि आएहि उवाएहि य, उपपत्तियाए प वेणहयाए व कम्मियाए य पारिणामिवाए य परिणामेमाणे परिणामेमाणे तस्स दोहलस्स आयं वा उवायं वा ठिडं वा अविंदमाणे ओहयमणसंकप्पे - जाव-झियाइ । www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy