SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ४२६ धम्मकहाणुओगे छट्ठो खंधो २५ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए । परिसा निग्गया। तए णं तीसे कालीए देवीए इमीसे कहाए लट्ठाए समाणीए अयमेयारूवे अज्झथिए,-जाव-समुप्पज्जित्था-"एवं खलु, समणे भगवं० पुव्वाणुपुव्वि-जाव-विहरइ। तं महाफलं खलु तहारूवणं-जाव-विउलस्स अट्ठस्स गहणयाए। तं गच्छामि णं समणं-जाव-पज्जुवासामि, इमं च णं एयारूवं वागरणं पुच्छिस्सामि" ति कट्ट एवं संपेहेइ, संपेहेत्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-"खिप्पामेव भो देवाणुप्पिया, धम्मियं, जाणप्पवरं जुतामेव उवट्ठवेह"। उवट्ठवित्ता-जाव-पच्चप्पिणंति । तए णं सा काली देवी व्हाया कयबलिकम्मा-जाव-अप्पमहग्घाभरणालंकियसरीरा बहूहि खुज्जाहि-जाव-महत्तरविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं दुरुहइ, दुरुहिता, नियगपरियालसंपरिवुडा चंपं नर मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छइ । छत्ताईए-जाव-धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरहित्ता बहूहि खुज्जाहिं -जाव-विंदपरिक्खित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो बंदइ। ठिया चेव सपरिवारा सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासइ। २६ तए णं समणे भगवं-जाव-कालीए देवीए तीसे य महइमहालियाए०, धम्मकहा भाणियव्वा, जाव-समणोवासए वा समणोवासिया वा विहरमाणा आणाए आराहए भवइ। कालिपुच्छाए भगवया निरूवियं कालीपुत्त-कालकुमारस्स मरणं, कालीए सट्ठाणगमणं च २७ तए णं सा काली देवी समणस्स भगवओ महावीरस्स अंतियं धम्म सोच्चा निसम्म-जाव-हियया समणं भगवं० तिक्खुत्तो-जाव-एवं वयासी--"एवं खलु, भंते, मम पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहि-जाव-रहमुसलं संमाम ओयाए, से णं, भंते, किं जइस्सइ ? नो मा तिक्खुत्तो-जाव-एवं दान्तसहस्सेहि-जाव-रहमुसलं संमाम १९९इजाव-काले णं कुमारे अहं जीवमापा २७ "कालो" इ समणे भगवं कालि देवि एवं वयासी--"एवं खलु काली! तव पुत्ते काले कुमारे तिहि दन्तिसहस्सेहि-जाव-कृणिएणं रना सद्धि रहमसलं संगामं संगामेमाणे हयमहियपवरवीरघाइयणिवडिर्याचधज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसि रहेणं पडिरहं हव्वमागए। तए णं से चेडए राया कालं कुमारं एज्जमाणं पासइ, पासित्ता आसुरूतेजाव-मिसिमिसेमाणे धणुं परामुसइ, परामुसित्ता उसु परामुसइ, परामुसित्ता वइसाहं ठाणं ठाइ, ठाइत्ता, आययकण्णाययं उसुं करेइ, करित्ता कालं कुमारं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ। तं कालगए णं, काली, काले कुमारे, नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि"।। २८ तए णं सा काली देवी समणस्स भगवओ अंतियं एयमट्ट सोच्चा निसम्म महया पुत्तसोएणं अप्फुन्ना समाणी परसुनियत्ता विव चम्पगलया धस ति धरणीयलंसि सव्वंहिं संनिवडिया। तए णं सा काली देवी मुहत्तंतरेण आसत्था समाणी उडाए उट्ठ'इ, उट्ठत्ता समणं भगवं वंदइ, नमसइ, वंदिता नमंसित्ता एवं वयासी"एवमेयं भंते, तहमेयं भंते, अवितहमेयं भंते, असंदिद्धमेय भंते, सच्चे गं भंते, एसम8, जहेय तुम्भे वयह" त्ति कटु समणं भगवं वंबइ नमसइ, वंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, दुरुहिता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । २९ कालस्स नरयगई भंते" ! ति भगवं गोयमे-जाव-बंदइ नमसइ, बंदिता नमंसित्ता एवं बयासी--"काले णं, भंते, कुमारे तिहि दंतिसहस्सेहि-जावरहमुसलं संगामं संगामेमाणे वेडएणं रन्ना एगाहच्च कूडाहच्चं जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा कहिं गए, कहिं उववन्ने?"। "गोयमा !" इसमणे भगवं महावीरे गोयम एवं बयासी--"एवं खलु, गोयमा, काले कुमारे तिहि दन्तिसहस्सेहि जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढबीए हेमाभे नरगे दससागरोवमठिइएसु नेरइएसु नेरइयत्ताए उववन्ने"। "काले णं, भन्ते, कुमारे केरिसएहि भोहिं केरिसएहि आरम्भेहि केरिसएहि समारम्भेहि केरिसएहि आरम्भसमारम्भेहि केरिसएहि संभोहि केरिसएहि भोगसंभोहि केरिसेण वा असुभकडकम्मपम्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए-जावनेरइयत्ताए उववन्ने?" "एवं खलु, गोयमा ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy