SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ४२२ धम्मकहाणुओग छट्ठो खंधो पडिसुणंति, पडिसुणित्ता जेणेव रायगिहे णयरे तेणेव उवागच्छंति, उवागच्छित्ता रायगिह-नगरं मज्झमाझेण जेणेव सेणियस्स रनो गिहे, जेणेव सेणिए राया, तेणेव उवागच्छंति। उधागच्छित्ता सेणियं रायं करयलपरिग्गहियं-जाव-जएणं विजएणं वद्धावेति। बद्धावित्ता एवं वयासी-- "जस्स णं सामी! दंसणं कंखति-जाव-से णं समण भगवं महावीरे गुणसिले चेइए-जाव-विहरति । तस्स णं देवाणुप्पिया! पियं निवेदेमो। पियं भे भवतु ।" सेणियस्स रायगिहनगरसोभाकरणाऽऽएसो, जाणाइआणयणाएसोय ६ तए णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमलैं सोच्चा निसम्म हद्वतुट्ठ-जाव-हियए सीहासणाओ अब्भुट्टेड, अन्भुट्टित्ता वंदति नमसइ; वंदित्ता नमंसित्ता- ते पुरिसे सक्कारेइ सम्माणेइ, सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ, दलइत्ता पडिविसज्जेति । पडिविसज्जित्ता नगरगुत्तियं सद्दावेइ सद्दावेत्ता एवं वयासी-- "खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं सम्भितर-बाहिरियं आसिय-संमज्जियोवलितं"-जाव-करित्ता पच्चप्पिणंतितए णं से सेणिए राया बलवाउयं सद्दावेइ-सद्दावेत्ता एवं वयासी-- "खिप्पामेव भो देवाणुप्पिया! हय-गय-रह-जोह कलियं चाउरंगिणि सेणं सण्णाहेह।" -जाव--से वि पच्चप्पिणइ। तए णं से सेणिए राया जाण-सालियं सद्दावेइ-जाव-जाण-सालियं सद्दावित्ता एवं वयासी-- "भो देवाणुप्पिया! खिप्पामेव धम्मियं जाण-पवरं जुत्तामेव उवट्ठवेह, उबटुवित्ता मम एयमाणत्तियं पच्चप्पिणाहि ।" तए णं से जाणसालिए सेणियरम्ना एवं वुत्ते समाणे हद्वतुट्ठ-जाव-हियए जेणेव जाणसाला तेणेव उवागच्छइ; उवागच्छित्ता जाण-सालं अणुप्पविसइ; अणुप्पविसित्ता जाणगं पच्चुवेक्खइ; पच्चुवेक्खित्ता जाणं पच्चोरुभति, पच्चोरुभित्ता जाणगं संपमज्जति, संपमज्जित्ता जाणगं णोणेइ, णीणेत्ता जाणगं संवटेति, संवट्टत्ता दूसं पवीणेति, पवीणेत्ता जाणगं समलंकरेइ, जाणगं समलंकरिता जाणगं वरमंडियं करेइ, करित्ता जेणेव वाहण-साला तेणेव उवागच्छइ, उवागच्छित्ता वाहण-सालं अणुप्पविसइ, अणुप्पविसित्ता वाहणाई पच्चुवेक्खइ, पच्चुवेक्खित्ता वाहणाई संपमज्जइ, संपमज्जित्ता वाहणाई अप्फालेइ, अप्फालेत्ता वाहणाई णोणेइ, णोणेइत्ता दूसे पवीणेइ, पवीणेत्ता वाहणाइं समलंकरेइ, समलंकरित्ता वराभरणमंडियाई करेइ, करेत्ता वाहणाई जाणगं जोएइ, जोएत्ता वट्टमग्गं गाहेइ, गाहित्ता पओद-लट्ठि पओद-धरे अ सम्मं आरोहेइ, आरोहइत्ता जेणेव सेणिए राया तेणेव उवागच्छइ । उवागच्छित्ता तए णं करयलं जाव एवं वयासी-- "जुत्ते ते सामी! धम्मिए जाण-पवरे आदिढें, भदं तव, आरुहाहि ।" चेल्लणासहियस्स सेणियस्स समवसरणे गमणं भगवंतपज्जुवासणा य ७ तए णं सेणिए राया भंभसारे जाणसालियस्स अंतिए एयमट्ठ सोच्चा निसम्म हट्ठतुठे-जाव-मज्जणघरं अणुपविसइ, अणुपविसित्ता -जाव-कप्परुक्खे चेव अलंकिए विभूसिए परिदे-जाब-मज्जण-घराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता चेल्लणादेवि एवं वयासी-- "एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आइगरे तित्थयरे-जाव-पुव्वाणुव्धि चरेमाणे-जाव-संजमेण तवसा अण्पाणं भावे माणे विहरइ । तं महप्फलं देवाणुप्पिए! तहारूवाणं अरहंताणं जाव-तं गच्छामो देवाणुप्पिए ! समणं भगवं महावीरं वंदामो, नमसामो, सक्कारेमो, सम्माणेमो, कल्लाणं, मंगलं, देवयं, चेइयं पज्जुवासामो । एतं गं इहभवे य परभवे य हियाए, सुहाए, खमाए निस्सेयसाए-जाव-अणुगामियत्ताए भविस्सति ।" ८ तए णं सा चेल्लणा देवी सेणियस्स रनो अंतिए एयम सोच्चा निसम्म हतुवा-जाव-पडिसुणेइ, पडिसुणित्ता जेणेव मज्जण घरे तेणेव उवागच्छइ, उवागच्छित्ता व्हाया, कयबलिकम्मा, कय-कोउय-मंगल-पायच्छित्ता, कि ते ? वर-पाय-पत्त-नेउरा, मणिमेखला-हार-रइय-उवचिय-कड़ग-खड्डुग-एगावलि-कंठसुत्त-मरगय-तिसरय-वरवलय-हेमसुत्तय-कुंडल-उज्जोइयाणणा, रयण-विभूसियंगी, चीणंसुय-वत्थ-पवरपरिहिया, दुगुल्ल-सुकुमाल-कंत-रमणिज्ज-उत्तरिज्जा, सव्वोउय-सुरभि-कुसुम-सुंदर-रचित-पलंब-सोहण-कंत-विकसंतचित्तमाला, वर-चंदण-चच्चिया, वराभरण-विभूसियंगी, कालागुरु-धूव-धविया, सिरि-समाण-वेसा, बहुहिं खुज्जाहि चिलातियाहि-जावमहत्तर-गविंदपरिक्खित्ता, जेणेव बाहिरिया उवट्ठाण-साला, जेणेव सेणियराया, तेणेव उवागच्छइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy