SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ आजीवियतित्थयर-गोसालकहाणयं ४११ तए णं समणे भगवं महावीरे अण्णदा कदायि पुब्वाणुपुब्बि चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव मेंढियगामे नगरे जेणेव साणकोट्ठए चेइए तेणेव उवागच्छइ-जाव-परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायके पाउब्भूए--उज्जले विउले पगाढे कक्कसे कडुए चंडे दुक्खे दुग्गे तिव्वे, दुरहियासे, पित्तज्जरपरिगयसरीरे दाहवक्कतिए यावि विहरति, अवि याइं लोहिय-बच्चाई पि पकरेइ, चाउवण्णं च णं वागरेति--"एवं खलु समणे भगवं महावीरे गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अण्णाइट्ठे समाणे अंतों छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करेस्सति ।" सोहमुणिस्स माणसियं दुक्खं ९८ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी सीहे नाम अणगारे--पगइभद्दए-जाव-विणीए मालुयाकच्छगस्स अदूरसामंते छठंछठेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढे बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरति। तए णं तस्स सोहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था--"एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए--उज्जले-जाव-छउमत्थे चेव कालं करेस्सति, वदिस्संति य णं अण्णतिथिया--छउमत्थे चेव कालगए"। इमेणं एयारवेणं महया मणोमाणसिएणं दुक्खणं अभिभूए समाणे आयावणभूमीओ पच्चोरुभइ, पच्चोरुभित्ता जेणेव मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छित्ता मालुयाकच्छगं अंतो-अंतो अणुपविसइ, अणुपविसित्ता मया-मया सद्देणं कुहुकुहुस्स परुष्णे । भगवया सोहस्स आसासणं ९९ अज्जो ! ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति, आमंतेत्ता एवं वयासी-“एवं खलु अज्जो! ममं अंतेवासी सीहे नामं अणगारे पगइभद्दए -जाव-विणीए मालुयाकच्छगस्स अदूरसामंते छठंछठेणं अणिक्खित्तेणं तबोकम्मेणं उड्ढे बाहाओ पगिज्झिय-पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरति । तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे अज्झथिए -जाव-संकप्पे समुप्पज्जित्था--एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छित्ता मालुयाकच्छगं अंतो-अंतो-जाव-कुहुकुहुस्स परुण्णे । तं गच्छह णं अज्जो ! तुब्भे सीहं अणगारं सद्दाह"। तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं बुत्ता समाणा समणं भगवं महावीरं वदति नमसंति, बंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ साणकोटगाओ चेइयाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव मालुयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छंति, उवागच्छित्ता सोहं अणगारं एवं वयासो--"सीहा! धम्मायरिया सद्दावेंति"। तए णं से सीहे अणगारे समणेहि निग्गंथेहिं सद्धि मालुयाकच्छगाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव साणकोटुए चेइए, जेणेव समणे भगवं महावीरे, तेणेव उवागच्छद, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं-जाव-पज्जुवासति । १०० सीहा ! दि समणे भगवं महावीरे सोहं अणगारं एवं वयासी--"से नूणं ते सोहा ! झाणंतरियाए वट्टमाणस्स अयमेयारूवे अज्झथिए -जाव-कुहकुहस्स परुण्णे । से नूणं ते सीहा! अछे समठे?" "हंता अत्थि ।" "तं नो खलु अहं सोहा! गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अण्णाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कतिए छउमत्थे चेव कालं करेस्सं अहं गं अद्ध सोलस वासाइं जिणे सुहत्थी विहरिस्सामि, तं गच्छ णं तुमं सीहा! मेंढियगाम नगरं, रेवतीए गाहावतिणीए गिह, तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोय-सरीरा उवक्खडिया, ते हि नो अठो; अत्थि से अण्णे पारियासिए मज्जारकडए कुक्कुडमंसए, तमाहराहि, एएणं अट्ठो"। सोहमणिणा रेवइसयाओ भेसज्जाणयणं १०१ तए णं से सोहे अणगारे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे हट्टतुट्ठ-जाव-हियए समणं भगवं महावीरं वंदइ नमसइ, बंदित्ता नमंसित्ता अतुरियमचवलमसंभंतं मुहपोतियं पडिलेहेति, पडिलेहेत्ता भायणवत्थाइं पडिलेहेति, पडिलेहेत्ता भायणाई पमज्जइ, पर्माज्जता भायणाई उग्गाहेइ, उग्गाहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं बंदइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy