SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पंचमो खंधो म अणमाहस्स अंतियं णयमवासोच्चा, चितममा हसता शेणेव भत्तापरे तेणे महागड नमसइ, वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ साणकोढगाओ चेइयाओ पडिनिक्खमति, पडिनिक्खमित्ता अतुरियमचवलमसंभंतं जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे-सोहेमाणे जेणेव मंदियगामे नगरे तेणेव उवागच्छइ, उवागच्छित्ता मेंढियगाम नगरं मझमझेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव उवागच्छइ, उवाच्छित्ता रेवतीए गाहावतिणीए गिहं अणुप्पविट्टे । १०२ तए णं सा रेवती गाहावतिणी सीहं अणगारं एज्जमाणं पासति, पासित्ता हट्ठतुट्ठा खिप्पामेव आसणाओ अब्भुट्टेड, अम्भुठेत्ता सोहं अणगारं सत्तट्ट पयाइं अणुगच्छड, अणुगच्छित्ता तिक्खुत्तो आयाहिण-पयाहिणं करेति, करेता बंदति नमसति, वंदित्ता नमंसित्ता एवं बयासी--"संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं?" तए णं से सोहे अणगारे रेवति गाहावइणि एवं वयासी--"एवं खलु तुमे देवाणुप्पिए ! समणस्स भगवओ महावीरस्स अट्टाए दुवे कवोय-सरीरा उवखडिया, तेहि नो अट्ठो, अत्थि ते अण्णे पारियासिए मज्जारकडए कुक्कुडमंसए एयमाहराहि, तेणं अट्ठो"। तए णं सा रेवती गाहावइणी सीहं अणगारं एवं वयासी--"केस णं सोहा। से नाणी वा तवस्सी वा, जेणं तब एस अछे मम ताब रहस्सकडे हव्वमक्खाए, जओ णं तुमं जाणासि" ? तए णं से सीहे अणगारे रेवई गाहावइणि एवं वयासो-"एवं खलु रेवई ! ममं धम्मारिए धम्मोबदेसए समणे भगवं महावीरे उप्पण्णनाण-दंसणधरे अरहा जिणे केवली तीयपच्चुप्पन्नमणागवियाणए सब्वण्णू सव्वदरिसी जेणं मम एस अट्टे तब ताव रहस्सकडे हव्वमक्खाए, जओ णं अहं जाणामि । तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एयमलैं सोच्चा निसम्म हट्टतुट्ठा जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता पत्तगं मोएति, मोएत्ता जेणेव सोहे अणगारे तेणेव उवागच्छइ, उवागच्छित्ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्म निसिरति। तए णं तोए रेवतीए गाहावतिणीए तेणं दव्वसुद्धेणं दायगसुद्धणं पडिगाहगसुद्धणं तिविहेणं तिकरणसुद्धणं दाणेणं सीहे अणगारे पडि. लाभिए समाणे देवाउए निबद्धे, संसारे परित्तीकए, गिहंसि य से इमाई पंच दिव्वाई पाउम्भूयाई, तं जहा--वसुधारा बुढा दसद्धवणे कुसुमे निवातिए, चेलुक्खेवे कए, आहयाओ देवदुंदुभीओ, अंतरा वि प णं आगासे अहो दाणे, अहो दाणे त्ति घटठे । तए णं रायगिहे नगरे सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ--"धन्ना णं देवाणुप्पिया! रेवई गाहावइणी, कयत्था णं देवाणुप्पिया! रेवई गाहावइणी, कयपुण्णा णं देवाणुप्पिया! रेवई गाहावइणी, कयलक्खणा णं देवाणुप्पिया! रेवई गाहावइणी, कया णं लोया देवाणुप्पिया ! रेवतीए गाहावतिणीए सुलद्धे णं देवाणुप्पिया! माणुस्सए जम्मजीवियफले रेवतीए गाहावतिणीए, जस्स णं गिहंसि तहारूवे साधू साधुरूवे पडिलाभिए समाणे इमाई पंच दिव्वाई पाउन्भूयाई, तं जहा--वसुधारा वुढा-जाव-अहो दाणे, अहो दाणे ति घुठे, तं धन्ना कयत्था कयपुण्णा कयलक्खणा, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए"। १०४ तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति, पडिनिक्खमित्ता मेंढियगाम नगरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जहा गोयमसामी-जाव-भत्तपाणं पडिदंसेति, पडिदंसेत्ता समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं सम्म निस्सिरति ॥ भगवओ आरोग्गं १०५ तए णं समणे भगवं महावीरे अमुच्छिए अगिद्धे अगढिए अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोटुगंसि पक्खिवति। तए णं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायके खिप्पामेव उवसंते, हठे जाए, अरोगे, बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावया, तुट्ठाओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुठे-हठे जाए समणे भगवं महावीरे, हढे जाए समणे भगवं महावीरे। सव्वाणभति-सुनक्खत्तमणीणं देवलोगप्पत्ती तयणंतरं सिद्धिगमणनिरूवणं च भंते ! ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता एवं वयासी--"एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभती नामं अणगारे पगइभद्दए-जाव-विणीए, से गं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं गए? कहिं उववन्ने ?” नागने जि देवाणुपिया ! रेवई गाहात्ववाहावइणी, कया णं लोया देहाय साधू साधुरूवे पडिल १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy