SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ४१० धम्मकहाणुओगे पंचमो खंधा केवली केवलिप्पलावी, सव्वण्णू सव्वण्णुप्पलावी, जिणे जिणसई पगासेमाणे विहरिता इमीसे ओसप्पिणीए चउबीसाए तित्यगराणं चरिमे तित्थगरे, सिद्धे-जाव-सव्वदुक्खप्पहीणे--इड्ढिसक्कारसमुदएणं मम सरीरगस्स नीहरणं करेह" । तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एयमटठं विणएणं पडिसुणेति । गोसालस्स सम्मत्तपरिणामव्वं कालधम्मे ९५ तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरतंसि परिणममाणंसि पडिलद्ध-सम्मत्तस्स अयमेयारूवे अज्झथिए-जाव-संकप्पे समुप्प ज्जित्था--"नो खलु अहं जिणे जिणप्पलावी, अरहा अरहप्पलावी, केवली केवलिप्पलावी, सव्वण्णू सव्वण्णुप्पलावी, जिणे जिणसई पगासेमाणे विहरिते अहं णं गोसाले चेव मंखलिपुत्ते समणघायए समणमारए समणपडिणीए आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए बहूहि असन्भावुब्भावणाहि मिच्छत्ताभिनिवेसेहि य अप्पाणं वा परं वा तदुभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अण्णाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सं । समणे भगवं महावीरे जिणे जिणप्पलावी, अरहा अरहप्पलादी, केवली केबलिप्पलावी, सव्वण्णू सव्वण्णुप्पलावी जिणे जिणसई पगासेमाणे विहरइ।" एवं संपेहेति, संपेहेत्ता आजीविए थेरे सद्दावेइ, सद्दावेत्ता उच्चावय-सवह-सावियए पकरेति, पकरेत्ता एवं वयासी-"नो खलु अहं जिणे जिणप्पलावी-जाव-पगासेमाणे विहरिए । अहं गं गोसाले चेव मंखलिपुत्ते समणघायए-जाव-दाहवक्कतोए छउमत्थे चेव कालं करेस्सं । समणे भगवं महावीरे जिणे जिणप्पलावी-जाव-जिणसह पगासेमाण विहरइ, तं तुम्भं णं देवाणुप्पिया ! ममं कालगयं जाणित्ता वामे पाए सुंबेणं बंधेह, बंधेत्ता तिक्खुत्तो मुहे उठुभेह, उट्ठभेता सावत्थीए नगरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुहमहापह-पहेसु आकड्ढ-विर्काड्ढ करेमाणा महया-महया सद्देणं उग्घोसेमाणा-उग्घोसेभाणा एवं वदह--'नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी-जाव-बिहरिए। एस णं गोसाले चेव मंखलिपुत्ते समणधायए-जाव-छउमत्थे चेव कालगए । समणे भगवं महावीरे जिणे जिणप्पलावी-जाव-विहरई'। महया अणिड्ढी-असक्कारसमुदएणं मम सरीरगस्स नीहरणं करेज्जाह"--एवं वदित्ता कालगए। गोसालसरीरस्स नीहरणं ९६ तए णं आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराई पिहेंति, पिहेत्ता हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्रदेसभाए सात्थि नर आलिहंति, आलिहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं बामे पदे संबेणं बंधंति, बंधित्ता तिक्खुत्तो मुहे उट्ठभंति, उट्ठभित्ता सावत्थीए नगरीए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुहमहापह-पहेसु आकड्ढविड्ढि करेमाणा णीयं-णीयं सद्देणं उग्घोसेमाणा उग्धोसेमाणा एवं वयासी--"नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्त जिणे जिणप्पलावी-जाव-विहरिए । एस णं गोसाले चेव मंखलिपुत्ते समणघायए-जाव-छउमत्थे चेव कालगए । समणे भगवं महावीरे जिणे जिणप्पलावी-जाव-विहरइ " सवह-पडिमोक्खणगं करेंति, करेत्ता दोच्चं पि पूया-सक्कार-थिरीकरणट्टयाए गोसालस्स मंखलिपुत्तस्स वामाओ पादाओ सुंबं मुयंति, मुइत्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवार-वयणाई अवगुणंति, अवंगुणित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति, तं चेव-जाव-महया इड्डि सक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरगस्स नोहरणं करेंति । भगवओ देहे रोगायंक-पाउब्भवो ९७ तए णं समणे भगवं महावीरे अण्णया कदायि सावत्थीओ नगरीओ कोट्ठयाओ चेइयाओ पडिनिक्खमति, पडिनिक्खमित्ता वहिया जणवयविहारं विहरइ। तेणं कालेणं तेणं समएणं मेंढियागामे नाम नगरे होत्था--वण्णओ। तस्स णं मेंढियगामस्स नगरस्स बहिया उत्तरपुरथिमे दिसीभाए, एत्थ णं साणकोट्ठए नाम चेइए होत्था--वण्णओ-जाव-पुढविसिलापट्टओ। तस्स गं साणकोढगस्स चेइयस्स अदूरसामंते, एत्थ णं महेगे मालुयाकच्छए यावि होत्था-किण्हें किण्होभासे-जाव-महामेहनिकुरंबभए पत्तिए पुप्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव-अतीव उबसोभेमाणे चिट्ठति । तत्थ णं मेंढियागामे नगरे रेवती नाम गाहावइणी परिवसति--अड्ढा-जाव-बहुजणस्स अपरिभूया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy