SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ आजीवियतित्थयर-गोसालकहाणयं ४०७ ८६ भावंताऽऽदिदुनिग्गथेहिं गोसालं पइ पडिचोयणा अज्जो ! ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी--"अज्जो ! से जहानामए तणरासी इ वा कटुरासी इ वा पत्तरासी इ वा तयारासी इ वा तुसरासी इ वा भुसरासी इ वा गोमयरासी इ वा अवकररासी इ वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेए गयतेए नटुतेए भट्ठतेए लुत्ततेए विणद्वतेए जाए, एवामेव गोसाले मंखलिपुत्ते ममं वहाए सरीरगंसि तेयं निसिरित्ता हयतेए गयतेए नट्टतेए भट्ठतेए लुत्ततेए, विणट्ठतेए जाए, तं छंदेणं अज्जो ! तुब्भे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह, धम्मियाए पडिसारणाए पडिसारेह, धम्मिएणं पडोयारेणं पडोयारेह, अछेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्टपसिणवागरणं करेह"। तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वदति नमसंति, वंदित्ता नमंसित्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति, उवागच्छित्ता गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएंति, धम्मियाए पडिसारणाए पडिसारेति, धम्मिएणं पडोयारेणं पडोयारेति, अद्वेहि य हेऊहि य कारणेहि य निप्पटुपसिणवागरणं करेंति। तए णं से गोसाले मंखलिपुत्ते समणेहि निरगंथेहि धम्मियाए पडिचोयणाए पडिचोइज्जमाणे, धम्मियाए पडिसारणाए पडिसारिज्ज- . माणे, धम्मिएणं पडोयारेण य पडोयारेज्जमाणे, अठेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निष्पट्टपसिणवागरणे कोरमाणे आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए, छविच्छेदं वा करेत्तए। गोसालसंघस्स भेदो ८७ तए णं ते आजीविया थेरा गोसालं मखलिपुत्तं समर्णेहि निग्गंथेहि धम्मियाए पडिचोयणाए पडिचोएज्जमाणं, धम्मियाए पडिसारणाए पडिसारिज्जमाणं, धम्मिएणं पडोयारेण य पडोयारेज्जमाणं, अद्वेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पटपसिणवागरणं कीरमाणं, आसुरुत्तं रुळं कुवियं चंडिक्कियं मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किचि आबाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति, पासित्ता गोसालस्स मंखलिपुत्तस्स अंतियाओ आयाए अवक्कमंति, अवक्कमित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वंदति नमसंति, वंदित्ता नमंसित्ता समणं भगवं महावीरं उवसंपज्जित्ताणं विहरंति। अत्थेगतिया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपज्जित्ताणं बिहरंति । अंतोसमभूयडाहस्स गोसालस्स मज्जपाणाइयाओ चेठाओ ८८ तए णं से गोसाले मंखलिपुत्ते जस्सट्टाए हव्वमागए तमळं असाहेमाणे, रुंदाई पलोएमाण, दोहुण्हाइं नीससमाणे, दाडियाए लोमाई लुंचमाणे अवडं कंडूयमाणे, पुलि पप्फोडेमाणे, हत्थे विणिद्धणमाणे, दोहि वि पाएहि भूमि कोट्टेमाणे हा हा अहो ! हओहमस्सि ति कटु समणस्स भगवओ महावीरस्स अंतियाओ कोट्टयाओ चेइयाओ पडिनिक्खमति, पडिनिक्खमित्ता जेणेव सावत्थी नगरी, जेणेव हालाहलाए कुंभकारोए कुंभकारावणे तेणेव उवागच्छइ, उवागच्छित्ता हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मज्जपाणगं पियमाणे, अभिक्खणं गायमाणे, अभिक्खणं नच्चमाणे, अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे, सीयलएणं मट्टियापाणएणं आयंचिण-उदएणं गायाइं परिसिंचमाणे विहरइ । ८९ भगवंतपरूवियं गोसालतेयलेस्सासामथपव्वं गोसालसिद्धतसरूवं अज्जोति ! ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासो-"जावतिए णं अज्जो ! गोसालेणं मखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पज्जते सोलसण्हं जणवयाणं, तं जहा--१. अंगाणं २. वंगाणं ३. मगहाणं ४. मलयाणं ५. मालवगाणं ६. अच्छाणं ७. वच्छाणं ८. कोट्ठाणं ९. पाढाणं १०. लाढाणं ११. वज्जीणं १२. मोलीणं १३. कासीणं १४. कोसलाणं १५. अवाहाणं १६. सुंभुत्तराणं घाताए वहाए उच्छादणयाए भासीकरणयाए"। "ज पि य अज्जो! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारोए कुंभकारावणंसि अंबकूणगहत्थगए, मज्जपाणं पियमाणे, अभिक्खणं गायमाणे, अभिक्खणं नच्चमाणे, अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे विहरइ, तस्स वि य णं वज्जस्स पच्छादणट्टयाए इमाइं अट्ठ चरिमाइं पण्णवेइ, तं जहा--१. चरिमे पाणे २. चरिमे गेये ३. चरिमे नट्टे ४. चरिमे अंजलिकम्मे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy