SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ धम्मकहाणुओगे पंचमो खंधो तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूति अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासि करेत्ता दोच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसइ,-जाव-(सु.७९) सुहमत्थि । गोसालेण सुनक्खत्तमणिस्स परितावणं ८२ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नाम अणगारे पगइभद्दए-जाव-विणीए धम्मायरियाणुरागेणं-जाव-(सु. ८०) सच्चेव ते सा छाया नो अण्णा। तए णं से गोसाले मंखलिपुत्त सुनक्खत्तेणं अणगारेणं एवं बुत्ते समाणे आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे सुनक्खत्तं अणगारं तेवेणं तेएणं परितावेइ। तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ, नमसइ वंदित्ता नमंसित्ता सयमेव पंच महन्वयाई आरभेति, आरुभत्ता समणा य समणीओ य खामेइ, खामेत्ता आलोइय-पडिक्कंते समाहिपत्ते आणुपुव्वीए कालगए। गोसालं पइ भगवओ अणुसट्ठी, पडिकुद्धगोसालमुक्केण य निष्फलेण तेएण गोसालस्सेव अणुडहणं ८३ तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परितावेत्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहि आओस णाहि आओसइ,-जाव-(सु. ७९) सुहमत्थि। तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी--"जे वि ताव गोसाला! तहारुवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेति, से वि ताव वंदति नमंसति सक्कारेति सम्माणेति कल्लाणं मंगलं देवयं चेइयं पज्जुवासति, किमंग पुण गोसाला! तुम मए चेब पव्वाविए, मए चेव मुंडाविए, मए चेव सेहाविए, मए चेव सिक्खाविए, मए चेव बहुस्सुतीकए, ममं चेव मिच्छं विप्पडिवन्ने? तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अण्णा"। तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे तेयासमुग्घाएणं समोहण्णइ, समोहणिता सत्तटु पयाई पच्चीसक्कइ; पच्चोसक्कित्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति--से जहानामए वाक्कलिया इ वा वायमंडलिया इ वा सेलसि वा कुटुंसि वा थंभंसि वा थूभंसि वा आवारिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थ नो कमति नो पक्कमति एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंसि निसिठे समाणे से णं तत्थ नो कमति नो पक्कमति अंचियंचि करेति, करेत्ता आयाहिण-पयाहिणं करेति, करेत्ता उड्ढं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्तमाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणेअणुडहमाणे अंतो-अंतो अणुप्पविठे। तं मा एवं गोमा चैव मुंडाविए, मए चबमाणेति कल्लाणं मंगल दास वा गोसाल-महावीराणं परोप्पर मरणकालमज्जायानिरूवणं ८४ तए णं से गोसाले मंखलिपुत्ते सएणं तेएणं अण्णाइट्ठे समाणे समणं भगवं महावीरं एवं वयासी--तुमं णं आउसो कासवा! मम तवेणं तेएणं अण्णाइ8 समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि । तए णं समणे भगवं महावीरे गोसालं मखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला! तब तवेणं तेएणं अण्णाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सामि, अहं ण्णं अण्णाई सोलस वासाई जिणे सुहत्थी विहरिस्सामि। तुमं णं गोसाला! अप्पणा चेव सएणं तेएणं अण्णाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि । सावत्थीए जणपवादो तए णं सावत्थीए नगरोए सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ-जाव-एवं परूवेइ-- "एवं खलु देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति--एगे वदति तुमं पुब्धि कालं करेस्ससि, एगे वदति तुमं पुब्बि कालं करेस्ससि । तत्थ णं के पुण सम्मावादी? के मिच्छावादी ?" तत्थ णं जे से अहप्पहाणे जणे से वदति--"समणे भगवं महावीरे सम्मावादी, गोसाले मंखलिपुत्ते मिच्छावादी"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy