SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ४०८ धम्मकहाणुओगे पंचमो खंधो . ५. चरिमे पोक्खलसंवट्टए महामेहे ६. चरिमे सेयणए गंधहत्थी ७. चरिमे महासिलाकंटए संगामे ८. अहं च णं इमीसे ओसप्पिणिसमाए चउबीसाए तित्थगराणं चरिमे तित्थगरे सिज्झिस्सं-जाव-अंतं करेस्स"। "जं पि य अज्जो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणि उदएणं गायाइं परिसिंचमाणे विहरइ, तस्स वि णं बज्जस्स पच्छादणट्टयाए इमाइं चत्तारि पाणगाइं चत्तारि अपाणगाइं पण्णवेति"। "से कि तं पाणए" ? "पाणए चउविहे पण्णत्ते, तं जहा--१. गोपुटुए २. हत्थमद्दियए ३. आतवतत्तए ४. सिलापब्भट्टए । सेत्तं पाणए"। "से कि तं अपाणए" ? “अपाणए चउविहे पण्णत्ते, तं जहा--१. थालपाणए २. तथापाणए ३. सिबलिपाणए ४. सुद्धपाणए"। से कि तं थालपाणए"? "थालपाणए--जे णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीतलगं उल्लगं हत्थेहि परामुसइ, न य पाणियं पियइ । सेत्तं थालपाणए"। “से कि तं तयापाणए" ? "तयापाणए-जे गं अंबं वा अंबाडगं वा जहा पओगपदे-जाव-बोरं वा तेंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति वा, न य पाणियं पियइ। सेत्तं तयापाणए"। "से कि तं सिबलिपाणए" ? "सिबलिपाणए-जे णं कलसंगलियं वा मुग्गसंगलियं वा माससंगलियं वा सिबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा, न य पाणियं पियति । सेत्तं सिंबलिपाणए"। “से कि तं सुद्धपाणए" ? "सुद्धपाणए--जे णं छम्मासे सुद्धखाइमं खाइ-दो मासे पुढविसंथारोवगए, दो मासे कट्टसंथारोवगए, दो मासे दब्भसंथारोवगए; तस्स णं बहुपडिपुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महिड्ढिया-जाब-महेसक्खा अंतियं पाउब्भवंति, तं जहा--पुण्णभद्दे य माणिभद्दे य। तए णं ते देवा सीयलएहि उल्लएहि हत्येहि गायाई परामसंति, जे णं ते देवे साइज्जति, से णं आसीविसत्ताए, कम्म पकरेति, जे णं ते देवे नो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सएणं तेएणं सरोरगं झामेति, झामेत्ता तओ पच्छा सिज्झति-जाव-अंतं करेति । सेत्तं सुद्धपाणए"। ९० आजीवियथेरेहि अयंपुलस्स आजीवियउवासगत्ते थिरीकरणं अयंपुले-आजीविओवासए तत्थ णं सावत्थीए नयरीए अयंपुले नाम आजीविओवासए परिवसइ--अड्ढे, जहा हालाहला-जाव-आजीवियसमएणं अप्पाणं भावेमाणे विहरइ। तए णं तस्स अयं पुलस्स आजीविओवासगस्स अण्णया कदायि पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अजमथिए-जाव-संकप्पे समुप्पज्जित्था--"किसंठिया णं हल्ला पण्णत्ता?" तए णं तस्स अयंपुलस्स आजीविओवासगस्स दोच्चं पि अयमेयारवे अज्झथिए-जाव-संकप्पे समुप्पज्जित्था-"एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उप्पन्नना पदसणधरे जिणे अरहा केवली सव्वण्णू सव्वदरिसी इहेब सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिबुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं पाउप्पभाए रयणीए-जाव-उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते गोसालं मंखलिपुत्तं वंदित्ता-जाब-पज्जुवासित्ता इमं एयारूवं वागरणं वागरित्तए" त्ति कटु एवं संपेहेति, संपेहेत्ता कल्लं पाउप्पभाए रयणीए-जाव-उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते पहाए कयबलिकम्मे-जाव-अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति, पडिनिक्खमित्ता पायविहारचारेणं सात्थि नरि मझमज्झणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, उवागच्छित्ता गोसालं मंखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं मज्जपाणगं पीयमाणं अभिक्खणं गायमाणं, अभिक्खणं नच्चमाणं, अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणं सीयलएणं मट्टियापाणएणं आयंचणि-उदएणं गायाई परिसिंचमाणं पासइ, पासित्ता लज्जिए विलिए विड्डे सणियं-सणियं पच्चोसक्कइ" ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001954
Book TitleDhammakahanuogo
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj, Dalsukh Malvania
PublisherAgam Anuyog Prakashan
Publication Year
Total Pages810
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy